SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ मार्गणास्वसंख्यगुणवृद्धिह । न्यन्तर० ] वृद्धयधिकारे ऽन्तरद्वारम् चतुर्णां पदानामुत्कृष्टान्तरम् । एतदभ्यन्तरमधिकृतमार्गणावां दर्शितासंख्येयभागवृद्धिहान्युत्कृष्टातज्ज्ञेयम् । 1 दर्शितं सान्तरमार्गणासु प्रस्तुतान्तरम् । अथ शेषमार्गणासु तु मार्गणानामेव नानाजीवानाश्रित्य धुत्रत्वेन सर्वदेव प्रस्तुत वृद्धि हानिबन्धानां समुपलब्धेस्तैरुत्कृष्टतः मंप्रत्यन्तमुहूर्तम्ऽन्तरान्तरा स्वप्रायोग्यप्रस्तुतवृद्धिहानीनां निर्वर्तनाच्च नानाजीवानाश्रित्य तदीयो कृष्टवन्धान्तरमोघवदत्रमार्गणास्थानेष्वप्यन्तमुहूर्तमेव प्राप्यते, न पुनस्तदधिकमितिकृत्वा तत्तन्मार्गणासु तत्तथैव दर्शयति - "सेसासु भवे मुहुत्ततो" त्ति गतार्थम्, केवलं शेषमार्गणा इमाः सर्वे निरयगतिभेदाः, तिर्यग्गत्योधः सर्वे तिर्यक्पञ्चेन्द्रियभेदाः मनुष्योध-पर्याप्तमनुष्य मानुषीभेदाः सर्वे देवगतिभेदाः, नव विकलेन्द्रियभेदाः, त्रयः पञ्चेन्द्रियभेदाः त्रयस्त्रसकायभेदाः, वैक्रियमिश्राSSहारका ऽऽहारकमिश्र काययोगभेदवर्जाः सर्वे योगभेदाः, त्रयो वेदभेदाः, चत्वारः क्रोधादिकषायभेदाः, चत्वारो मत्यादिज्ञानभेदाः, त्रयोऽज्ञानभेदाः, संयम व सामायिकसंयम- देशसंयमाऽसंयममार्गणाः, चक्षु-रचक्षु-रवधिदर्शनानि, कृष्णादिवल्लेश्याः, भव्या- ऽभव्यौ, सम्यक्त्वौघ-क्षायिकक्षायोपशमिकसम्यक्त्वानि, मिध्यात्वम्, तथा संस्थ- ऽसंज्ञिभेदौ, आहारका ऽनाहारकभेदौ चेत्येवं त्रयोदशोत्तरशतम् । तत्राऽपि विकलेन्द्रियमेदनव के सप्तानां संख्येयगुणवृद्धिहानिपदयोरसवात् ते विहाय संख्येयभागबुद्धिहानिलक्षणयोर्द्वयोः पदयोरेव प्रस्तुतोत्कृष्टान्तरमन्तमुहूर्त ज्ञेयमिति । ८१४ । तदेवं दर्शितं सप्तानां संख्येयगुण-संख्येयभागवृद्धिहानिलक्षणानां चतुर्णां स्थितिबन्धविशेषाणामपि मार्गणास्थानेषु नानाजीवसमाश्रितमुत्कृष्टान्तरम् । अथ शेषयोरसंख्येयगुणवृद्धिहान्योर्नानाजीवाश्रितमन्तरं मार्गणास्थानेष्वाह जत्थऽत्थि तत्थ समयो लहु असंखगुणवड्ढिहाणीणं । जे मणुसि-त्थि - णपुम-अवेअ-मणणाणु-वसमेसु ॥ ८१५ ॥ वासपुहत्तं छेए अट्ठारस जलहिकोडिकोडीओ | सेसा वड्ढी विष्णेयं हायणपुहुत्त ॥ ८१६ ॥ पुरिसे साहियवासो णेयं हाणीअ चउकसायेसु । अब्भहियो वासो उअ म्मासा अंतरं होइ ॥ ८१७॥ ओहिदुगे विष्णेयं अहियसमा केह हायणपुहुत्त । अवसेसमग्गणासु छम्मासा अंतरं यं ॥ ८१८ || [ ६०१ - (प्रे०) “ जत्थ स्थि" इत्यादि, 'यत्र' यासु मार्गणासु 'स्तः - सत्यौ, के ? असंख्यगुणवृद्धि - हानी, सप्तकर्मणामसंख्यगुणवृद्धिहानिपदद्वयं सत्पदद्वारे सदभिहितमिति भावः । "तस्थ" चि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy