SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पञ्चमं भङ्गविचयद्वारम् || अथ क्रमप्राप्ते नानाजीवाश्रिते भङ्गविचयद्वारे भङ्गविचयप्ररूपणां चिकीर्षुरादौ तावद्भङ्गविचयोत्पत्तावुपयोगि तत्तद्वद्ध्यादिबन्धकानां धुवत्वादिकमोघत आह सत्तण्हं णियमाओ अस्थि असंखंसवहिाणीओ । या भयणीयाओ सेसाओ वड्ढिहाणीओ ॥७६८ ॥ न्धका (प्रे०) "सत्तण्हं णियमाओ" इत्यादि, आयुर्वजनां सप्तानां मूलप्रकृतीनां "असंखंसवडिढणीओ" त्ति प्रकृतत्वात्स्थितिबन्धविषयेऽसंख्यांशवृद्धय संख्यांशहानी इति द्व े अपि "णियमाओ अस्थि" ति नानाजीवानाश्रित्य 'नियमतः स्तः नियमेन विद्यते, न कदाचित्तयोर्वन्धक नामभाव इतिभावः । सूक्ष्मैकेन्द्रियाणामपि तत्स्वामित्वाद् द्वे अपि पदे ध्रुवे इति यावत् । "णेया भयणीयाओ" इत्यादि, 'सत्तण्ह' मित्यनुवर्तते, ततः सप्तप्रकृतीनां स्थितिबन्धविनया: “सेसाओ वहाणीओ" ति अनन्तरोपाचशेषाः संख्येयगुणवृद्धिहानि संख्येय भागवृद्धिहान्यसंख्यगुण - वृद्धिहानयो “भयणीयाओ" त्ति 'भजनीयाः' - भाज्या विकल्पयितव्या इत्यनर्थान्तरम् । एकेन्द्रियाणामतत्स्वामित्वाद्, एकेन्द्रियवर्जानां चासंख्यलोकाकाशप्रदेशराश्यपेक्षया स्तोकत्वात्प्रागुक्तनीत्यैतानि शेषाणि षट् पदान्यध्रुवाणि कदाचित्तासां प्रत्येकं बन्धकाः सम्पद्यन्ते कदाचित्तु नेति इत्थमेवोत्तरत्रापि सर्वेषां तत्तद्व, द्व्यादिपदानां भजनीयाभजनीयत्वेऽपि तद्बन्धकानामेव तद् द्रष्टव्यम्, एकाऽनेकवन्धकजीवसम्बन्धिभिन्नभिन्नकाललभ्य भङ्गविचयस्याऽधिकृतत्वात् बन्धस्य भजनीया - Sभजनीयत्वप्रदर्शनं पुनर्वन्धस्य बन्धकाविनाभावित्वेन बन्धकमजनीया भजनीत्वस्य तेनैव गम्यमानत्वाल्लाघवार्थमिति ||७६८ || 1 तदेवमुक्तं भङ्गविचयोपयोगि सप्तानां स्थितिबन्धवृद्धा देवत्वादिकमोघतः | साम्प्रतं तदेवादेशतो मार्गणास्थानेषु दर्शयन्नाह - तिरिये सव्वेगिंदिय-णिगोअ - सेससहुमेसु वणकाये । पुहवाइ उसु तेसिं बाय-बाय अपज्जेसु ॥७६९ ॥ पत्तेअवणे तस्स अपज्जत्ते कायु-रालियदुगे । कम्मण-पु सगेसु कसायचउगे अणाणदुगे ||७७० ॥ अयता- चक्खूसु तहा अपसत्थतिलेस- भवियेसु । अभविय-मिच्छत्तेसु असण्णि आहारगियरेसु ॥ ७७१ ॥ (गोतिः) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy