SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ मागणासु संख्येयगुणवृद्धिहान्युत्कृष्टान्तर० ] वृद्ध्यधिकारे ऽन्तरद्वारम् होइ तिपणिंदितिरिय-दुपणिंदितस- इत्थि - पुरिस-चक्खूसु । पुव्वा कोडिपुहुत्तं संखियगुणवदिहाणीणं ॥७६६ ॥ (प्रे०)“आहारे कायठिई"त्यादि, आहारिमार्गणायामायुर्वर्जसप्रकर्मणां संख्ययेयभाग-संख्येयगुणवृद्धिहानीनां प्रत्येकमुत्कृष्टमकजीवाश्रितमन्तरं “कायठिई" त्ति आहारिमार्गणाया एकजीवाश्रितोत्कृष्ट कार्यस्थितिज्ञेयम् । यत आहारिमा गंगाया उत्कृष्ट काय स्थितिरङ्कुलाऽसंख्य भागप्रमाणक्षेत्रगताकाशप्रदेशेषु निरन्तरं प्रतिसमय मे कैका काशप्रदेशस्यापहारे यावान् कालोऽतिगच्छति तावत्योSसंख्येयोत्सर्पिण्यवसर्पिण्यः, सा च नानैकेन्द्रियभवैरपि पूरयितुं शक्यते, एकेन्द्रियोत्कृष्ट काय स्थितेरसंख्येयपुद्गलपरावर्तप्रमाणत्वात् । किञ्चैकेन्द्रियावस्थायां स्वस्थाने सप्तानां संख्येयगुणस्थितिबन्धवृद्ध े: संख्येयगुणस्थितिबन्धहानेश्चान्तराऽन्तरा नास्ति सम्भवः, द्वीन्द्रियादिभ्य उत्पद्यमानैकैन्द्रियस्य भवप्रथमसमयभावि संख्येयगुणहानिं विहायोत्कृष्टकापस्थितिं यावदसंख्यभागस्थितिबन्धबुद्धिहानीनां तथाऽवस्थितस्थितिबन्वानामेव परावर्त्य परावर्त्य प्रवर्तनात् । [ ५६९ भावना त्वेवम्-य: कश्चिद्रक्रगत्याऽनाहारको भूत्वा क्षुल्लकभवग्रहणलक्षणजघन्यस्थितिकलब्ध्यपर्याप्तसंज्ञिपञ्चेन्द्रियतयोत्पन्नः, उत्पत्तिस्थानं प्राप्याऽऽहारको चाभूत् स चानन्तरभवेऽविग्रहेणै केन्द्रि यतयो त्पित्सुर्भवचरमान्तमुहूर्तेऽवशिष्टे सप्तानां संख्येयगुणबुद्धस्थितिबन्धं करोति, तदनन्तरं तु संख्येयगुणवृद्धस्थितिबन्धान् विहाय शेवायोग्यासंख्ययेभाग-संख्येय भागवृद्धिसंख्येयभागा-ऽसंख्येयभाग-संख्येयगुणहानिभिरवस्थितबन्धैश्च शेषमायुरनुभूयाऽवक्रगत्यैवै केन्द्रियतयोत्पद्यते, तत्र च नानाभवैराहारकस्योत्कृष्टां कार्यस्थिति निर्गमयति, यदा चाऽऽहारककाय स्थितिः क्षुल्लकभवप्रमाणाऽवशिष्यति तदाऽसावायुः क्षयादृजुगत्या द्वीन्द्रियादितयोत्पद्यमानः सन् सप्तानां संख्येयगुणस्थितिबन्धवृद्धिं करोति, इत्थं तादृशजीवेन पूर्वं संज्ञिपञ्चेन्द्रियावस्थायां भवचरमान्तमुहूर्ते कृतायाः संख्येयगुणस्थितिबन्धवद्वे स्तथोत्कृष्टाऽऽहारककायस्थिति निर्गमय्य द्वीन्द्रियादिभवप्रथमसमये निर्मितायाः संख्येयगुणस्थितिबन्धवृद्धेश्व यदन्तरं तदाहारकमार्गणायां सप्तानां संख्येगुणस्थितिधवृद्धेरुत्कृष्टान्तरतया प्राप्तम् तच्च यद्यपि देशोनक्षुल्लकभवद्वयलक्षणेनैकदेशे नोनाऽऽहारकोत्कृष्टकार्यस्थितिप्रमाणम्, तथाऽपि वर्जनीयदेशस्य स्वल्पतया तमविवक्ष्य लाघवार्थमा हारकोत्कृष्टकाय स्थिति प्रमाणमेवाभिहितम् । एवमुत्तरत्रापि यथासम्भवमेकदेशेनोनत्वमधिकत्वं वा स्वयमेव द्रष्टव्यम् । 9 यथा हि सप्तानां संख्येयगुणवृद्धेरुत्कृष्टमन्तरं भावितं तथा संख्येयगुणहानेरन्तरमपि भावनीयम्, केवलं प्रथमा हानिः क्षुल्लकभवस्थितिकसंज्ञिपञ्चेन्द्रियाद्यन्यतमरूपत्र सभवादनन्तरे एकेन्द्रिभवे भवप्रथमसमये द्रष्टव्या, आहारकोत्कृष्ट कायस्थितिसम्बन्धिचरमभवे द्वीन्द्रियादितयोत्पादो न द्रष्टव्यः, किन्तु तत्स्थाने क्षुल्लकभवस्थितिकलब्ध्यपर्याप्तसंज्ञिपञ्चेन्द्रियतयोत्पादो द्रष्टव्यः, तत्र भवप्रथमान्तमुहूर्ते गते एव संख्येयगुणहानिश्च द्रष्टव्या, न तु तदर्वागिति । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy