________________
बंधवा मूलपडिटिबंधो [ मार्गणासु चतुर्विधवृद्धिहानिजघन्यान्तर गतमोधत आयुर्वर्जसप्तप्रकृतीनामसंख्येय भागादि चतुर्विधवद्धि चतुविधहानिलक्षणानां स्थितिबन्धविशेषाणां जघन्योत्कृष्टभेदभिन्नं द्विविधमप्येकजीवः ॐ यमन्तरम् । इदानीं तदेवादेशतो व्याजिरादौ तावज्जघन्यपदे गाथात्रयेणाह -
सव्वासु लहु अंतरमोघव्व सगसगवहाणीणं । सत्तण्ह णवरि कम्मे ऽणाहारे अंतरं णत्थि ॥७५८॥ हस्सं भिन्नमुहुत्तं णेयं सपयाण वड्ढिहाणीणं । गयवेए सुहमम्मि य तहा असंखगुणवड्ढीए ॥७५९॥ तिणर-पणमणवयेसु ओरालिय-थी- पु सगेसु य । मणणाण-संयमेसु समइअ - छेएस णायव्वं ॥ ७६०॥
,
(प्रे०) “सव्वासु लहु”इत्यादि, निरयगत्योघादिसर्व मार्गणासु 'लघु' - जघन्यमेकजीवाश्रितमन्तरमोघवत् भवतीति शेषः । केषां कर्मणां कस्याः कस्या वृद्ध्यादेरित्याह - " सगसग - वडिढहाणीण "मित्यादि, तत्तन्मार्गणायां सत्पदद्वारेऽभिहितानां सप्तकर्मणामसंख्येयभागवृद्धयादिस्थितिबन्धसत्पदानामित्यर्थः ।
५६४ ]
किं निर्विशेषं सर्वमार्गणास्वोचवतास्ति किञ्चिद्विशेोऽपीत्याह - "णवरि" इत्यादि, 'नवरं' परं " कम्मे " त्ति कार्मणकाययोगे "णाहारे" त्ति लुप्ताऽकारस्य दर्शनादनाहारकमार्गणायां चैकस्या अपि वृद्धेनेर्वाऽन्तरं नास्ति । कुतः ? इति चेद्, उत्कृष्टपदेऽधिकृतायामेकेन्द्रि यजीवसत्कायां त्रिसामयिक्यां कार्मणकायोग्यवस्थायां विवक्षाविशेषेणाऽपि प्रथमसमयेऽवस्थितान्यस्थितिबन्धस्यैवास्वीकृतत्वात्, शेषसमयद्वयमपेक्ष्य तु भूयस्कारस्याज्यतरस्य वाऽन्तरस्यैवासम्भवेनासंख्येयभागवृद्धिहान्यन्तरस्याप्यसम्भव एवेति । यदि च प्रथमसमयेऽवस्थितस्थितिबन्धस्येव विवक्षान्तरेण भूयस्कारादिवन्धोऽपि स्वीक्रियेत तदाऽपि केवलाया असंख्यभागवृद्धे रसंख्य भागहाने श्चान्तरं समयमात्र सम्पद्येत, न शेषवृद्धिहानीनामिति सूक्ष्मधिया स्वयमेवोह्यमिति ।
I
अन्यमपि विशेषमाह - "हरसं भिन्नमुहुत्तं णेय " मित्यादि, सामान्यत ओघवदतिदिष्टमप्येकजीवाश्रयं ह्रस्वं' - जघन्यमन्तरं 'भिन्नमुहूर्तम्' - अन्तहूर्तं ज्ञेयम् । कस्यां कस्यां मार्गणायां कस्या वृद्धेहनियेत्याह - " सपयाणे "त्यादि, गतवेदः सूक्ष्मसम्पराय मार्गणयोः सर्वेषां सत्पदानां तथाऽपर्याप्तभेदवर्जेषु त्रिषु मनुष्यगतिभेदेषु पञ्चमनोयोग-पञ्चवचोयोगौ-दारिककाययोग-स्त्रीवेदनपुंसक वेद- मनः पर्यवज्ञान-संयमौघ- सामायिक-- छेदोपस्थापनीयसंयम मार्गणास्वित्येवं विंशतिमार्ग
विवक्षा विशेषविमर्शो हि अत्रैव स्थितिबन्धग्रन्थे भूयस्काराधिकारैव जीवाश्रयकालद्वारे 'कम्मSणाहारे' इत्यस्था (५७५) गाथाया वृत्तौ व्यधायि, जिज्ञासुना तत्रत्या प्रेमप्रभा प्रविलोकनीया ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org