SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ असंज्ञीमार्गायाम्, १ मख्येयगुण ० वृद्धि० विशेषाधिक० | हानि० स्तोक० वृद्धि० विशेषाधि० हानि निरयगत्योघादिशेषमार्ग खासु, ५१ कुत्रमार्गणादौ ? श्रपगतवेद- सूक्ष्म सम्पराय संयमयोः, २ स्तोकo प्रवस्थान० तत्प्रायोग्य जघन्यात्तत्प्रायोग्योत्कृष्टस्थितिबन्धं कुर्वन्तः पञ्चेन्द्रियाः । एकेन्द्रियात्पञ्चेन्द्रियतयोत्पद्यमाना भवप्रथमसमये । पञ्चेन्द्रियादेकेन्द्रियतयोत्पद्यमाना भवप्रथमसमये । (गाथा - ७०६) प्रोघवत् । उत्कृष्टात्तत्प्रायोग्यजघन्यस्थितिबन्धं कुर्वन्तः । उत्कृष्टहानिस्वामिनस्तमेव स्थितिबन्ध ं कुर्वन्तः । ( ६९६-६७-६८ ) तुल्य ० अवस्था० ओघाऽऽदेशत आयुर्वर्जसप्तप्रकृतीनां जघन्यपदे स्थितिबन्धवृद्ध यादीनां सत्पद-स्वामित्वा-ऽल्पबहुत्वप्रदर्शकं यन्त्रम् स्वामिनः प्रौद्यतः शेषसर्वमार्गणासु च, १९६८ Jain Education International अल्पबहु० सत्पद० स्तोक० हानि० तुल्य० अवस्था० संख्यगुण० वृद्धि० - (गा- ७२९) तुल्य ० (गा- ७२८) वृद्धि० हानि० श्रवस्था० द्विचरम स्थितिबन्धाच्चरमस्थितिबन्धं कुर्वन्तः क्षपकाः । जघन्यान्यनन्तरसमयेषु तदेवस्थितिबन्धं कुर्वन्तः क्षपकाः । उपशान्ताद्धाक्षयेण पतन्तो मागंगाप्रयमस्थितिबन्धाद्वितीय. स्थितिबन्धं कुर्वन्तो जीवाः । ( गाथा - ७१५- ७१६ ) यथासम्भवं क्षपको - पशमक-मिथ्यात्वाद्यभिमुखजीवान् विहाय अन्यतमा: समयमात्रेण हीनाधिक स्थितिबन्धं कुर्वन्तो जीवाः । ( गाथा - ७१२.... ) अत्रैवापवदन्नाह - 'णवरि' इत्यादिना, नवरम् "अवेए सुहुमे" ति अपगतवेदमार्गणायां सूक्ष्मसम्परायसंयममार्गणायां च प्रत्येकं “सव्वत्थोवं लहु अवद्वाणं" ति सर्वस्तोकं 'लघु' - जघन्यमवस्थानं । “तो लहुहाणी तुल्ला" तिततो 'लघुहानिः '- जघन्यहानिस्तेन जघन्यावस्थानेन तुल्या । " तो संखगुणा लहू वड्ढो" त्ति ततो 'लघुः - जघन्या वृद्धि: संख्येयगुणा, यत इमा चारित्रमोहोपशमकस्य जायते, प्राक्तने जघन्या स्थानहानी तु क्षपकस्येति ।। ७२८-७२९।। तदेवमभिहितं जघन्यपदेऽपि वृद्ध्यादीनामल्पबहुत्वमोघादेशतः, तथा च कृते निष्ठितमल्पबहुत्वद्वारम् । तस्मिँश्च निष्ठिते निष्ठामितः “पयणिक्खेवो" इत्यनेनोद्दिष्टश्वतुर्थाधिकारः || आप्तं हि मया कृत्वा पदनिक्षेपाधिकारवृत्तिमिमां । तत्सुकृतात्कर्मरिपोः पदनिक्षेप्यस्तु शिरषि जगत् ॥ (गीतिः) ॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे चतुर्थे पदनिक्षेपाधिकारे तृतीयमल्पबहुत्यद्वारं समाप्तम् ।। ॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे चतुर्थः पदनिक्षेपाधिकारः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy