SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ ओघाऽऽदेशत आयुर्वर्जसप्तप्रकृतीनामुत्कृष्टपदे स्थितिबन्धवृद्धयादीनां सन्पद-स्वामित्वा-ऽल्पबहुत्वप्रदर्शकं यन्त्रम् । कुत्र मार्गणादौ ? | अल्पबहु० । सत्पद० स्वामिनः हानि० धिदर्शन-सम्यक्वोध-क्षायापत सख्यातगुण ओघतः काययोगौच-कषा- स्तोक० जन | चतु:स्थानिकयवमध्यादुपरितनस्थितिबन्धस्थानेऽन्तःकोटीकोटिसा वृद्धि० यचतुष्क-मत्यज्ञान-श्रुना गरोपमस्थिति बद्ध्वाऽनूपदमूत्कृष्टडायनोत्कृष्टस्थिति बध्नन्तः । उत्कृष्टस्थितिबन्धात्साकारोपयोगक्षयेण तत्प्रायोग्यजघन्यस्थितिबन्ध ज्ञाना-ऽसंयमा-ऽचक्षुर्दर्श- | विशेषाधिक० अवस्थान० कुर्वन्त: पर्याप्तसज्ञिपञ्चेन्द्रियाः । ना-★ऽप्रशस्तलेश्यात्रयभव्या भव्य-मिथ्यात्वा देवत्वे उत्कृष्टस्थितिबन्धे प्रवर्तमाने सति च्यूत्व केन्द्रियतयोत्पद्य भव(गाथा०ऽऽहारकेषु च, १६ |७१७-७१८) प्रथमसमये तत्प्रायोग्यजघन्यस्थिति बघ्नन्तो जीवाः । (गाथा-६६६) मति-श्रुता-ऽवधि-मनःपर्य तत्प्रायोग्योत्कृष्टस्थितिबन्धात्साकारोपयोगक्षयेग तत्प्रायोग्यजघन्य| स्तोक0 हानि वज्ञान-संयमोघ-सामायिक स्थितिबन्धं कुर्वन्तो जीवाः । छेद-परिहार.देशसंयमा-ऽव तुल्या वृद्धि० तत्प्रायोग्यद्विचरमस्थितिबन्धान्मार्गणाप्रान्ते चरममूत्कृष्टं स्थिति बन्धं कुर्वन्तो मिथ्यात्वाद्यभिमुखा जीवाः । शमिको-पशमिक-मिश्र A-I(गा-७२२ मिथ्यात्वाद्यभिमुखा उत्कृष्टवृद्धिस्वामिन एव तदनन्तरसमयेषु ताव अवस्थान सास्वादनेषु, १५ | ७२३) न्मात्रस्थितिब-धं कुर्वन्तः। (गाथा-७०५-७८६-७०७) अपर्याप्तपञ्चेन्द्रियतिर्यगपर्याप्तमनुष्या-ऽऽनतादि- | तत्प्रायाजधन्यस्थितिबन्धान संक्लेशेन तत्प्रायोग्योत्कृष्टस्थितिबन्ध स्तोक० वृद्धि कुर्वन्तो जीवा: । सर्वार्थसिद्धान्त-(१८) देव उत्कृष्टस्थितिबन्धात् साकारोपयोगक्षयेण तत्प्रायोग्यजघन्यस्थिति भेद सर्वकेन्द्रियविकलेन्द्रिया- विशेषाधिक बघ्नन्तो जीवाः । उपर्याप्तपंचेन्द्रिय-पृथिव्यादिपञ्चकायसर्वभेदा-ऽपयां-] तुल्य उत्कृष्टहान्यनन्तरसमयेषु तावन्मात्रस्थितिबन्धं कुर्वन्तो जीवाः । तत्रस-त्रिमिश्रयोगा-हारक-( अवस्थान (गाथा-६१०-९११) योग-क्षायिक-शुक्लासु.८३ | तोक० उत्कृष्टहान्यनन्तरसमये तावन्मात्रस्थिति बध्नन्त एकेन्द्रियाः। तत्प्रायोग्यजघन्यात् स्थितिबन्धात्संक्ले शवृद्धया तत्प्रायोग्योत्कृष्टकार्मणकाययोगा-ऽनाहा. असंख्यगुण वृद्धि० । स्थितिबन्धं कुर्वन्तः संज्ञिपञ्चेन्द्रिया: । रकमार्गणयोः, २ विशेषाधि० हानि० तत्प्रायोग्योत्कृष्टस्थितिबन्धात्साकारोपयोगक्षयेण तत्प्रायोग्य(गा-७१९) जघन्य स्थितिबन्धं कुर्वन्तः संज्ञिपञ्चेन्द्रियाः । (गा-७००-१-२) स्तोक० उपशमश्रेणिमारोहन्तो मार्गरणाप्रथमस्थितिबन्धाद् द्वितीयस्थिति बन्धं कुर्वन्तस्तत्प्रथमसमये। अपगतवेद-सूक्ष्मसम्पराय श्रेरिणत: प्रतिपतन्तो परिवारसस्थितिबन्धादरम संयममार्गणयोः, २D संख्यगुण वृद्धि कुर्वन्तस्तत्प्रथमसमये। तुल्य० अवस्थान० अनन्तरोक्तोत्कृष्टवृद्धिस्वामिन एव वृद्धयनन्तरसमयेषु तावस्थिति (गा-७२०) बध्नन्तः। (गाथा-७०३-७०४) ★ अप्रशस्तलेश्यात्रये मतान्तरेणा-ऽल्पबहत्वं स्वामित्वं च निरयगत्योघमार्गणावदिति (७०८-७२५)। सास्वादने मतान्तरेण-उत्कृष्टवृद्धिः स्तोका, तत उत्कृष्टहान्यवस्थाने तुल्ये विशेषाधिके चेति (गाथा-७२६)। अपवाव:-अपगतवेदे तिसृरणामघातिप्रकृतीनामुत्कृष्टवृद्धिरसंख्येयगुणाः,ततस्तुल्यंतदीयावस्थानमिति (गा-७२१)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy