SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ५१८ ] अष्टमूलप्रकृतीनां भूयस्कारादिस्थितिबन्धकानामल्पबहुत्वप्रदर्शकं यन्त्रकम् श्रायुर्वर्ज सप्तमूलप्रकृतीनां प्रत्येकम् बंधविहाणे मूलपयडिठिइबंधो [ भूयस्कारादिस्थितिबन्धकाल्पबहुत्वयन्त्र ० कुत्र ? तिर्यगोघा-पर्याप्तत्रस नपुंसक - कषायचतुष्क★ - मत्यज्ञान - श्रुताज्ञाना-संयमाप्रशस्तलेश्यात्रिक भव्य - मिध्यात्वेषु १५ मनुष्यो- पञ्चन्द्रियौध-तत्पर्याप्त सर्वमनोवचोयोग भेद --मति श्रुताऽवधिज्ञानाsaधिदर्शन- शुक्ललेश्या सम्यक्त्वौघ-क्षाfaat-- परामकिस यक्त्व-संज्ञिषु- २२ पर्याप्त मनुष्य- मानुषी - मनः पर्यवज्ञान-संयमोघमार्गणासुश्रोतः काययोगीघा-चक्षुर्दर्शन-भव्याSSहारकेषु च सौध-तत्पर्याप्त चक्षुर्दर्शनमार्गणासु- ३ सर्वार्थसिद्धदेवा - SSहारकद्विक-सामायिक - छेदोपस्थापन - परिहारविशुद्धि० श्रदारिककाययोगमार्गणायामअपगतवेदमार्गणायाम्सूक्ष्मसम्पराय मार्गरणायाम्उपर्युक्तमा विहाय शेषसर्व मार्गरगासु ४ १ १ ११३ Jain Education International ४ ६ १ अवक्तव्य- । अल्पतर ! भूयस्कार- 1 अवास्थतबन्धकाः बन्धकाः बन्धकाः बन्धकाः ततः ततः ततः 1 I I ० स्तोका: 93 23 11 21 ० स्तोका: ० असंख्य गुणा: | विशेषाधिकाः असंख्यगुणाः तुल्याः संख्येयगुणाः तुल्याः संख्यगुणा: अनन्तगुणाः | विशेषाधिकाः असंख्यगुणाः 13 असंख्य" स्तोकाः संख्यगुणाः अनन्तगुरणाः असख्य गुरगाः संख्यगुणाः संख्यगुणाः संख्यगुणाः " स्तोका: " तुल्याः " तुल्याः असंख्यगुणाः अपवाद:- लोभकषाये मोहनीयकर्मरण: स्तोका: अनन्तगुणाः विशेषाधिकाः असंख्यगुणाः शतमाणासु प्रत्येकमायुषोऽवक्तव्यस्थितिबन्धकाः स्तोकाः, तेभ्योऽल्पतरस्थितिबन्धका स्यत्व संख्येयगुणा इत्यर्थः । उपपत्तिस्तु सर्वथैवौववदवगन्तव्येति ॥ ६८७-६८८।। तदेवमभिहितं मार्गस्थानेषु शेषस्पायुःकर्मणोऽवक्तव्यादिस्थितिबन्धकाल्पबहुत्वम् । तथा च समाप्तं त्रयोदशमल्पबहुत्वद्वारम् । तत्समाप्तौ च समाप्त स्त्रयोदशद्वारात्मकस्तृतीयोऽधिकारः || भूयस्काराख्यमिमं प्रपञ्च्य मयकाऽऽप्तसुकृतसोपानैः । लघु यन्तु सिडिसौधं, भव्याः सन्मति - चरणयुक्ताः ॥ ( पयार्या) ॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे तृतीये भूयस्काराधिकारे त्रयोदशमल्पबहुत्वद्वारं समाप्तम् ।। ॥ इति श्रीबन्धविधान - मूलप्रकृतिस्थितिबन्धे तृतीयभूयस्काराधिकारः ॥ For Private & Personal Use Only श्रायुषः सर्वत्राऽवक्तव्यबन्धका - स्तोकाः तेभ्योऽल्पतरवन्धका यत्र संख्येयं वन्ध पर्याप्तमनुष्यादि (२९) मार्गणासु संख्येयगुणाः, शेषमार्ग रणास्वोघतश्चाऽसंख्येयगुणाः । कपरिमाणं तत्र www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy