SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ नानाजीवाश्रयक लयन्त्र० ] भूयस्काराधिटारे कालद्वारम् [ ५०५ 'अन्यत्र'-उक्तान्यत्र,तिर्यग्गत्योघादिद्विषष्टिमार्गणास्तथा मनोयोगादित्रयोदशमार्गणा विहाय शेषासु निरयगत्योघाद्यष्टाशीतिमार्गणास्वित्यर्थः। “भिन्नमुहुन्नं मुणेयव्वो"त्ति 'भिन्नमुहूर्त'-अन्तर्मुहूर्त ज्ञातव्यः । सुगमः, एतासु शेषमार्गणास्वेकजीपाश्रयस्याऽपि प्रस्तुतस्यायुषोऽवस्थितस्थितिबन्धजघन्यकालस्यान्तमुहूर्तत्वादिति । अथोत्कृष्टकालं प्रदिदर्शयिषुः प्रागिव व्याप्त्याऽऽह-"जहि" इत्यादि, यत्र पर्याप्तमनुष्यादिमार्गणास्वायुषोऽल्पतरस्थितिबन्धस्य "बंधगाऽस्थि संखा" त्ति बन्धकपरिमाणं प्राक्परिमाणद्वारे पज्जमणुस-मणुसीसु' मित्यादिना संख्येयं प्रतिपादितं "तहि" ति 'तत्र'-तासु पर्याप्तमनुष्याघेकोनत्रिंशन्मार्गणासु प्रत्येकम् “तस्स भघे गुरू मुहुत्तंतो" ति तस्याऽल्पतरस्थितिबन्धस्य 'गुरु'-उत्कृष्टः कालः 'मुहूर्तान्तः' -अन्तमुहूर्त भवेत् । गतार्थः । “सेसासु" त्ति तिर्यग्गत्थोघादिद्विषष्टिमार्गणास्तथाऽपर्याप्तमनुष्यायकोनत्रिंशन्मार्गणा अपहाय शेषास निरयगत्थोघादिद्विसप्ततिमार्गणासु 'असंखयमो भागो पलिओवमस्स भवे" ति सगमः, एकजीवाश्रयस्योत्कृष्टकालस्याऽन्तमुहूर्तत्वादिना प्रकारेण प्रागियोपपादनीय इति ॥६६०-६६३।। तदेवं भणित आयुःकर्मणोऽल्पतराऽवक्तव्यद्विविधस्थितिवन्धयोरपि जघन्योत्कृष्टभेदभिन्नो नानाजीवाश्रयः कालः सर्वमार्गणास्थानेषु । तस्मिँश्च भणिते गतं नानाजीवाश्रयं कालद्वारमिति । अष्टमूलप्रकृतीनां भूयस्कारादिस्थितिबन्धकानां नानाजीवाश्रकालप्रदर्शकयन्त्रकम् श्रायुर्वर्जसप्तमूलप्रकृतीनाम् । कुत्र ? भूयस्कारा-ऽल्पतर० अवस्थित० | अबक्तव्य०| अवक्तव्य असंख्यजीवराशिकासु सान्तरमार्गरणासु कालवत् संख्येयाःसमया संख्येयजीवराशिकासु सान्तरमार्गणासु अोघतोऽसंख्यलोक-तदधिकजीव सर्वाद्धा राशिकासु मार्गणासु च उपर्युक्तवर्जास्वसंख्यजीवराशि- जघ० समयः । उत्कृ. प्रावलिकाऽसंख्यकासु निरन्तरमार्गरणासु संख्येयजीवराशिकासू निरन्तर- | मायुषः अल्पतर० जघसमयः । उत्कृ० अनुत्कृष्ट जघ- समयः।। पावलिकाऽसंख्य- स्थितिबन्धक- उत्कृष्ट० भागः । जघ० समयः । उत्कृ० संख्ययाः समयाः । सर्वाद्धा सर्वथा नानाजीवाश्रयजघन्यस्थितिबन्धकालवत् , केवलं-मत्यादित्रिज्ञाना-ऽवधिदर्शन-सम्यक्त्वौघक्षायोपशामिकसम्यक्त्वेष्वावलिकाऽसंख्यभागः। सर्वथा नानांजीवाश्रयाऽजघन्यस्थितिबन्धकालवत् । भागः। जघ० समयः । उत्कृ० संख्येयाः समयाः। मार्गरणासु ॥ इति श्रीवन्धविधाने मूलप्रकृतिस्थितिबन्धे तृतीये भूयस्काराधिकारे दशमं नानाजीवाश्रयं कालद्वारं समाप्तम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy