SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ मार्गणास्वायुर्वर्जानां भूयस्कारादि०] भूयस्काराधिकारे कालद्वारम् [ ५०१ बन्धकपरिमाणासु त्यसौ पल्योपमासंख्येयभागप्रमाणोऽभिधास्यते । जीवनबहुकालसम्भविनः सप्तानामवस्थितस्थितिबन्धस्य प्रस्तुतकालस्तूत्कृष्टतो यत्र तद्धन्धकनामध्रुवत्वं प्रतिपादितं तत्राऽपर्याप्तमनुष्यादिसान्तरमार्गणास्वनुत्कृष्टस्थितिबन्धकाना उत्कृष्टकालवन्नानाजीवाश्रयमार्गणोत्कृष्टावस्थानकालप्रमाणः प्राप्यते । एतच्च सर्वमर्थतो द्वितीयाधिकारनानाजीवाश्रयकालद्वारे उत्कृष्टादिस्थितिबन्धानां नानाजीवाश्रयकालस्योपपादनेन गतार्थमेव, एवमप्यल्पमेधसां सुखोपपत्तये लेशतः प्रदर्शितम्, एवमेवोत्तरत्राऽपि यथायथं विभावनीयमिति ॥६५४॥ तदेवमभिहित ओघतस्सर्वकर्मणां भूयस्कारादिसर्वस्थितिबन्धसत्पदानां तथाऽऽदेशतो मार्गणास्थानेषु सप्तानामवक्तव्यस्थितिवन्धसत्पदस्य च नानावन्धकाश्रयः कालो जघन्यत उत्कृष्टतश्च । एतर्हि सप्तकर्मणां शेषभूयस्कारादिस्थितिबन्धसत्पदानां तं प्रदिदर्शयिपुर्गाथापञ्चकमाह-- भूगार-ऽप्पयराणं जासुणियमाऽत्थि बंधगा तासु। सव्वद्धा कालो सिं सेसासु भवे लहू समयो ॥६५५॥ जासुहवेज्ज संखा तासु संखसमया भवे जेहो। जासु असंखा तासुआवलिआए असंखंसो॥६५६॥ असमत्तणरे विकियमीस-उवसमेसु सासणे मीसे। पल्लासंखियभागो अवट्ठिअस्स हवए जेट्ठो॥६५७॥ णेयो भिन्नमुहुत्तं आहारदुगे अवेअ-सुहुमेसु। छए हवेज्ज अयरा पण्णासा लक्खकोडीओ॥६५८॥ परिहारविसुद्धीए देसूणा दोण्णि पुब्बकोडीओ। एआसु लहू समयो हवेज्ज सेसासु सव्वद्धा ॥६५९॥ (प्रे०) "भूगारप्पयराण” मित्यादि, "सत्तण्ह" त्ति अनन्तरगाथातोऽनुवर्तते, तत आयुर्वर्जानां सप्तानां मूलप्रकृतीनां "भूगारप्पयराण" ति भयस्काराऽल्पतरलक्षणयोर्द्वयोः स्थितिबन्धसत्पदयोः "जासुणियमाऽस्थि बंधगा" त्ति भङ्गविचयद्वारे 'तिरिये सव्वेगिदिये' इत्यादिगाथा-(५९८-६०१) पञ्चके यासु तिर्यग्गत्योघादिचतुःषष्टिमार्गणासु प्रस्तुतबन्धका नियमा उक्ताः, प्रस्तुतस्थितिबन्धकपदं ध्रुवं दर्शितमिति भावः । “तासु सव्वडा कालो सिं" ति तासु तिर्यग्गत्योध-सर्वैकेन्द्रियभेद-वनस्पतिकायौघ-सर्वसाधारणवनस्पतिकायभेद-पृथिव्यायोघ-तत्पर्याप्ता-ऽपर्याप्तभेदभिन्नशेषद्वादशसूक्ष्मभेद-पृथिव्यप्तेजोवायुकायौघ-बादरपृथिव्यप्तेजोवायुकाया--ऽपर्याप्तवादरपृथिव्यप्तेजो. काय--प्रत्येकवनस्पतिकायौघ--तदपर्याप्त-काययोगौघौ-दारिक-तन्मिश्र-कार्मणकाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy