SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ भूयस्कारादिबन्धकपरिमाणयन्त्र० ] द्वितीयाधिकारे परिमाणद्वारम [ ४८७ मणणाण-संयमेसु समइअ-छेअ-परिहारसु॥६२८॥ सुइल-खइएसु णेया दोण्हं वि पयाण बंधगाऽऽउस्स । संखेज्जा, सेसासु असंखिया हुन्ति विण्णेया ॥६२९॥ (प्रे०) “पज्जमणुसमणुसीसु” इत्यादि, प्राग्वत् पर्याप्तमनुष्य-मानुष्या-ऽऽहारककाययोगा-ऽऽहारकमिश्रकाययोगा--ऽऽनतकल्पादिसर्वार्थसिद्धविमानान्तदेवगतिभेद--मनःपर्यवज्ञान-संयमौघ-सामायिक-छेदोपस्थापन--परिहारविशुद्धिकसंयम-शुक्ललेश्या-क्षायिकसम्यक्त्वमार्गणासु प्रत्येकमायुषोऽल्पतरावक्तव्यस्थितिबन्धलक्षणयोयोरपि सत्पदयोन्धकाः संख्येया ज्ञेयाः । “सेसासु" ति उक्तशेषासु नरकगत्योघाद्यष्टनवतिमार्गणासु प्रत्येकमसंख्येया विज्ञेया भवन्ति, आयुषोऽल्पतराऽवक्तव्यस्थितिबन्धलक्षणयो योरपि पदयोर्बन्धका इत्यनुवर्तते । कुतोऽसंख्येयाः ? एतासु प्रत्येकम संख्यजीवानां सद्भाबादसंख्येयजीवराशिसत्कायुषो बन्धप्रायोग्यत्वाच्च । विशेषतस्तु प्राग्वद्भाव्यमिति । शेषमार्गणाभिधानानि त्वेवम्-अष्टौ नरकगतिभेदाः, चत्वारः पञ्चेन्द्रियतिर्यग्भेदाः, मनुष्योघा-ऽपर्याप्तमनुष्यभेदो, देवोध-भवनपत्यादिसहस्रारकल्पान्ता देवगतिभेदाः, नवविकलेन्द्रियभेदाः, त्रयः पञ्चेन्द्रियभेदाः, पृथिव्यप्तेजोवायुकायसत्काः प्रत्येकं सप्त सप्तेतिकृत्वाऽष्टाविंशतिर्भेदाः, त्रयः प्रत्येकवनस्पतिकायभेदाः, त्रयस्त्रसकायभेदाः, पञ्चमनोयोग-पञ्चवचोयोग-वैक्रियकाययोग-स्त्रीवेद-पुवेद-मति-श्रुता-ऽवधिज्ञान--विभङ्गज्ञान--देशसंयम-चक्षुर्दर्शना-ऽवधिदर्शन-तेजोलेश्यापद्मलेश्या-सम्यक्त्वौघ-वेदकसम्यक्त्व-सासादन-संज्ञिमार्गणाश्चेति ॥६२८-६२९॥ अष्टमूलप्रकृतीनां भूयस्कारादिस्थितिबन्धकानां परिमाणप्रदर्शकयन्त्रकम् आयुर्वर्जसप्तमूलप्रकृतीनां प्रत्येकम् आयुषः भृयत्कारा-ऽल्पतरा- | अवक्तव्य अल्पतरा-ऽवकुत्र ? कुत्र ? | ऽवस्थितस्थितिबन्धकाः | बन्धकाः तव्यबन्धकाः प्रोघवद पर्याप्तमनुष्य० मानुषी० अनन्त जीवराशिकमार्ग संख्येयाः पाहारकद्विक० आनतादिसर्वार्थसिद्धविमानान्तदेव- संख्येख्या; भेद० मनःपर्यवज्ञान असंख्येयाः |संयमौघ० सामायिक०छेद० परिहार० शुक्ल० क्षायिक० __.२६. उक्तशेषासंख्यजीवराशिकसंख्येयजीवराशिकमार्ग असंख्येयाः संख्येयाः मार्गणारणासु प्रोधवद : | अनन्तजीवराशिकासु अनन्ताः रगासू असंख्येयजीवराशिकमार्गगासु को अनन्ताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy