SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ - आयुर्वर्जसप्तमूलप्रकृतीनां भूयस्कारादिचतुर्विधस्थितिवन्स्यैकजीवाश्रयान्तरप्रदर्शकयन्त्रम् अवस्थितस्थितिबन्धस्य अवक्तव्यस्थितिबन्धस्य जघन्यतः-समयः १ समयः उत्कृष्टत:-, ४समयाः प्रोधवत् प्रोघतः A १ समयः । १ समयः | नास्ति । १समयः अन्तमुहूर्तम् ३ समयः अन्तर्मुहूर्तम् २ समयः देशोनकायस्थितिः सर्वपञ्चेन्द्रिय- मनुष्योंघ-तत्पर्या- शेष० मनुष्यौघ-तत्पर्याप्त-मानषी ३६ मानुषी० * ३ तिर्यग्गत्योघ. गतिक तिर्यग्भेद० ४ प्त-मानुषी: इन्द्रिय अपर्याप्तपञ्चेन्द्रि. पञ्बेन्द्रियौघय १ तत्पर्याप्तभेदौ, २" अपर्याप्तत्रस० त्रसौष-तत्पर्याप्तौ काय० । पञ्चेन्द्रियौघ-तत्प प्तिौ, २ त्रसौध-तत्पर्याप्त भेदौ० २. सर्वमनोवचोकाययोगोष० औदारि०१२ गतवेद०१ औदारिकमिश्र० काययोगौघ० योग० कार्म.१ " १५ वेद० नपुसक० १ स्त्री०पुवेद० २ अपगतवेद०१ कपाय० सर्व० लोभ० ज्ञान० मत्यज्ञान-श्रुताज्ञाने, मत्यादिज्ञान-विभङ्ग चतुष्क० ४ मत्यादिज्ञानचतुष्क० ४. -4.- WARE संयमौघ० १ शेष० ४ संयमौघ० संयम सूक्ष्म.१ असंयम० दर्शन लेश्या० अशुभ० चक्षुरादि. ३ चक्षुरादि०३ शुक्ल० १ , २ | शुक्ल० भव्य० अभव्य० भव्य०१ मिथ्यात्व० १ भव्य० १ सम्यक्त्वोघ० क्षायि० औप०३ सम्यक्त्वौघ० क्षायि. औप०३" सम्यक्त्व. ३ प्रौपशमिक० संज्ञी० असंज्ञी० १ संज्ञी, १ संज्ञी० प्राहारी, १ पाहारी, आहारी- ना.१ सर्वमार्गणाः-३ २४ ११६ २० गाथाङ्काः-५८१ ५८१-५८२ | ५८१-५८३ । ५८४-५८५ ५८५ । ५८६ । ५८७-५८८ ★भूयस्कारा-ऽल्पतरयोः प्रत्येकमोघतो निरयगत्योघादिसर्वमार्गणासु च जघन्यतः समयः ,उत्कृष्टतोऽन्तमुहूर्तम्, केवलम्-कार्मणाऽनाहारकयोरन्तरमेव नास्ति,अवगतवेद-सूक्ष्मसम्पराययोर्जघन्यतोऽप्यन्तर्मुहूर्तम् । (गा-५७६-७६-८०) * मनुष्योध-तत्पर्याप्त-मानुषीमार्गत्रय उत्कृष्टान्तरं पूर्वकोटिपृथक्त्वम्, न तु देशोनकायस्थितिः । (गाथा-५८७) प्रोघतोऽचक्षुर्दर्शने भव्यमार्गणास्थाने चोत्कृष्टतो देशोनार्धपुद्गलपरावर्तः । (गाथा-५८८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy