SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ गुरु-स्तुतयः आज्ञातीतं कुमतमसकृत् खण्डखण्ड विधाय, मुर्तेरर्चा समयवचसा येन सिद्धान्तिता हि । आत्मारामेति मधुरगिरा संस्तुतो यस्तु लोके, स न्यायाम्भोनिधिरिति बुधैर्बोधितः पातु भव्यान् ॥१॥ (मन्दाक्रान्ता) सद्वीर्यमण्डित-सुधी-मुनिवृन्दसेव्य ___चारित्रवार्धि-शमकृद्धृतनिस्पृहत्वः । सूरीन्द्र इन्द्रवदनः कमलाभिधानः, श्रेयः सदैव वितनोतु स देहभाजाम् ॥१॥ (वसंततिलका) कर्मेन्धनौघदहने दहनाः प्रचण्डा, धर्मद्रुमौषभरणे जलदा अमन्दाः । जैनेन्द्रशासननभोमणयो जयन्तु, श्री वीरपूर्वविजयोत्तरपाठका हि ।।१।। (वसंत०) मोक्षार्थिनामसुमतां समजायतोच्चैः, सच्चूर्णि-भाष्य-विवृतिप्रमुखं प्रमथ्य । । यद्दत्तमूत्तरसमूहनिबद्धमाला, __ तत्त्वं बुभुत्सुकृतिनां वरपाठमाला ॥१॥ (वसंत०) स श्रेयसेऽस्तु सकलश्रुतहार्दवेदी, ज्योतिर्विदार्यजनपूजितपादपद्मः । सद्धर्मदानकुशलः कुशलौघकारी, सूरीन्द्रदानविजयः सुदृशां सदैव ।।२।। (वसंत०) कर्मग्रन्थविदारणैकसुभटो भव्याञ्जभानुप्रभः, कर्मग्रन्थविचारणेऽतिचतुरः सिद्धान्तपारङ्गतः । सेव्यः सार्धशतद्वयाधिकमुनिवातेन वात्सल्यभूः, त्रैलोक्ये जयतात् प्रशस्तचरणः स प्रेमसूरिप्रभुः ॥१॥ (शार्दुलवि०) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy