SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४१० ] • बंध विहाणे मूलपयडिठिइबंधो [ मार्गणास्टमूलप्रकृतीनां परस्थाने आहारदुगे देसे परिहारे आउगस्स सब्वप्पो । तो वीस गाण यो संखगुणो तीसगाणऽहियो ॥५०१ ॥ तत्तो मोहस्स व विसेसअहियो भवे णपुम-थीसु । आउस्स उ सव्वऽप्पो तत्तो मोहस्स संखगुणो ॥ ५०२ ॥ तो तिहं घाईणं संखगुणो ताउ णामगोआणं । यो असंखियगुणो तत्तो त अस्स अमहियो ||५०३॥ (प्रे० ) " आहारदुगे" इत्यादि, आहारककाययोगा - ऽऽहारकमिश्रकाययोगमार्गणाद्वय रूप आहारकद्विके “देसे” त्ति देशसंयममार्गणायां तथा " परिहारे" ति परिहारविशुद्धिक संयम मार्गणायाम् । एतासु प्रत्येकमित्यर्थः । किमित्याह - " आउगस्" इत्यादि, आयुष्कस्य जघन्यस्थितिबन्धः सर्वाल्पः, ततो विंशतिकयोर्नामगोत्रकर्मणोर्जघन्य स्थितिबन्धः संख्येयगुणो ज्ञातव्यः, "तीसगाणऽहियो” त्ति ततस्त्रिंशत्कानां ज्ञानावरण-दर्शनावरण वेदनीया-ऽन्तरायकर्मणां जघन्यस्थितिबन्ध विशेषाधिकः, ततो मोहनीयकर्मणो जघन्यस्थितिबन्ध विशेपाधिको भवति । अथाऽन्यत्राह - "भवे णपुमथीसु" इत्यादि, नपुंसकवेदमार्गणायां स्त्रीवेदमार्गणायां च भवेत् । किं भवेदित्याह - " आउस्स उ" इत्यादि, प्राग्वदायुषो जघन्यस्थितिबन्धस्तु सर्वाल्यः, ततो मोहनीयस्य जघन्यस्थितिबन्धः संख्येयगुणः, ततो मोहनी वर्जानां त्रयाणां घातिनां प्रत्येकं संख्येयगुणः, तस्मान्नामगोत्रयोः प्रत्येकं जघन्यस्थितिबन्धोऽसंख्येयगुणः, ततः पुनस्तृतीयस्य वेदनीयकर्मणो जघन्यस्थितिबन्धः 'अभ्यधिकः' - विशेनाधिको ज्ञातव्य इत्यर्थः ।। ५०१-५०३ ।। arar - उसमे मोहस्सऽप्पो तओ तिघाईणं । तो वीसगाण संखगुणो तत्तो तहअस्स अन्भहिओ ॥ ५०४ ॥ (प्रे०) "गयवेअ” इत्यादि, अपगतवेद मार्गणायामौपशमिकसम्यक्त्वमार्गणायां च मोहनीयकर्मणः "पो” त्ति अकारस्य दर्शनाद् 'अल्पः' - सर्वस्तोकः, जघन्यस्थितिबन्ध इति गम्यते । ततः शेषाणां ज्ञानावरण- दर्शनावरणा - ऽन्तरायलक्षणानां त्रयाणां घातिकर्मणां ततो विंशतिकयोर्नामगोत्रकर्मणोः संख्येयगुणः, क्रमादिति शेषः । ततस्तृतीयस्य वेदनीयकर्मणोऽभ्यधिकः, जघन्यस्थितिबन्ध इति सर्वत्र प्राग्वयोज्यमिति ॥ ५०४ ॥ णाणतिगे ओहिम्मिय सुइला सम्म - खइएस णायव्वो । मोहस्स सव्वथोवो तओ तिघाईण संखगुणो ॥ ५०५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy