SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ २८८ ] बंधवि राणे मूलपयडिठिइबंधो [ ओघादेशतो जघन्याजघन्यस्थित्योः अनन्ता वा सप्तानामनुत्कृष्टस्थितेर्बन्धकाः प्रागभिहितास्तथैव तासु निरयगत्योधादिशेषमार्गणासु प्रत्येकमायुषोऽनुत्कृष्टस्थितेर्बन्धका अप्याख्येया अनन्ता वा बोद्धव्याः। यास्वसंख्येयो जीवराशिस्तास्वसंख्ययाः, यास्वनन्तो जीवराशिस्तास्वनन्ता इति भावः । न चैवं सति निरयगत्यादिमार्गमागताः सर्व एव जीवा आयुधोऽत्कृष्टस्थितेन्विका इत्याशय, बहुनामबन्धकानामपि सद्भावात् , केषाश्चिदुत्कृष्टस्थितिबन्धशादी सद्भावाच्च । अत एव 'यावन्तस्तावन्तः' इत्यनेनासंख्येया अनन्ता इत्येवंरूपवचनसाम्यकृतोऽतिदेशो मन्तव्य इति ॥३१९-३२०॥ तदेवमभिहितमष्टानामपि मूस कृतीनामुत्कृष्टाऽनुत्कृष्टस्थित्योर्वन्धकपरिमाणम् । साम्प्रतं तासाभवाप्टानां जघन्याजन्यस्थित्योर्मन् कपरिमाणं विमणिपुरादौ तावदोघत आह संखेज्जा सत्तण्हं जहण्णगाए ठिईअ अलहूए। हुन्त अणंताऽणंत आउस्स ठिईण दोण्हं वि ॥३२१॥ (ो०) "संग्वेज्जा सन्त राह” मैत्पादि, आयुर्वजानां सप्तानां “जहण्णगाए टिईए" त्ति जपन्या एव जघन्यका तस्या जघन्यायाः-हस्वायाः स्थितेः संख्येयाः, बन्धका इति गम्यते । सगमं चैतत् , सप्तानामौधिकजघन्यरि तिबन्धस्य क्षकश्रेणौ भावादिति । "अलहूए” त्ति 'सत्ताह मित्यनुवर्तते 'ठिईन' इत्यत्रापि योज्यते च, ततः सप्तानामजयन्याः स्थितेः "हुन्ति अणंता" ति बन्धका अनन्ता भवन्ति, निगोदपर्यन्तानां जीवानां प्रकृताऽजघन्यस्थितिबन्धस्य भावात् , तेषां चानन्तत्वादिति । अथ शे स्यायुप आह-"Sणता आउस ठिईण दोण्हं वि" त्ति मोलल्यायुःकर्मणो योरपि जघन्याः धन्ययोः स्थित्योः प्रत्येकं बन्धका अनन्ताः, भवन्तीत्यनुवर्तत हसत । एतदपि सुगमम् , साधः गवनस्पतिकायिकानामपि प्रकृतद्विविधस्थितिबन्धभावादिति ॥३२१॥ उक्तमोघतोष्टानां जन्याजवन्यतिविधस्थित्योर्वन्धकपरिमाणम् । अथ तदेवादेशतो दिदर्शयिषुरादौ तावज्जवन्यस्थितेरह तिरिये सव्वेगिंदिय- गोदभेअ-षण-उरलमीसेसु। कम्मण-दुअणाणेसु अयते अपसत्थलेसासु ॥३२२॥ अभविय-मिच्छत्तेसु अगणा-ऽणाहारगेसु य अणंता। सत्तण्ह बंधगा खलु हुन्ति ठिईए जहण्णाए ॥३२३॥ (प्रे०) "तिरिये सव्वेगिंदिये' त्यादि, तिर्यग्गत्योघे, तथा सर्वशब्दस्यैकेन्द्रियनिगोदयोः प्रत्येकं योजनात् सर्वेष्वेकेन्द्रियभेले तु सर्वेषु च निगोदभेदेषु, तथा वनस्पतिकायौघौ-दारिकमिश्रकाययोगयोः, कार्मणकाययोग-मत्य बान-श्रुताज्ञानेषु,असंयमे, अप्रशस्तासु कृष्णादित्रिलेश्यासु, तथाऽभव्यमिथ्यात्वयोरमनस्का-ऽनाहारकश्चेित्येतास्वष्टाविंशतिमार्गणासु प्रत्येकम् “अणंता" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy