________________
२८४ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणासु सप्तानामनुत्कृष्टस्थितेः तिरिये सब्वेगिंदिय-णिगोअभेअ-वण-कायजोगेसु। उरलदुग-कम्मणेसूणपुंसगे चउकसायेसु॥३१२॥ अण्णाणदुगे अयते अचक्खुदंसण-तिअहलेसासु। भवि-येयर मिच्छेसु असण्णि-आहार-गियरेसु ॥३१३॥
हुन्ति अणुक्कोसाए ठिईअ सत्तण्ह बंधगाऽणंता। (प्रे०) “तिरिये सव्वेगिदिये"त्यादि, तिर्यग्गत्योघे, “सव्वेगिदियणिगोअभे" त्ति सर्वशब्दस्योभयत्र योजनात् सर्व एकेन्द्रियजातिभेदाः, सर्वे च निगोदभेदास्तेपु, तथा वनस्पतिकायौघ-काययोगसामान्ययोः, तथौदारिकौ-दारिकमिश्रकाययोगयोढिके, कार्मणकाययोगे, नपुंसकवेदे, क्रोधादिचतुःकपायभेदेषु, अन्यमार्गणासंग्रहायाह-"अण्णाणदुगे' इत्यादि, मत्यज्ञानश्रुताज्ञानमार्गणयोर्द्विके, असंयमे, अचक्षदर्शन-कृष्णादिव्यशुभलेश्यासु, भव्ये, तदितरेऽभव्ये, मिथ्यात्वे, असंड्या-ऽऽहारिमार्गणयोस्तथाऽऽहारीतरस्यामनाहारकमार्गणायामित्येतास्वष्टत्रिंशन्मार्गणासु प्रत्येकमित्यर्थः । एतासु प्रत्येकं :किमित्याह--"हुन्ति अणुक्कोसाए” इत्यादि, प्रकृतानामायुर्वर्जानां सप्तानां मूलप्रकृतीनामनुत्कृष्टायाः-उत्कृष्टेतरस्याः स्थितेर्बन्धका अनन्ता भवन्तीत्यर्थः । कुतः ? यत एतासु प्रत्येकं सूक्ष्मवादरपर्याप्ताऽपर्याप्तान्यतमसाधारणवनस्पतिकायजीवराशीनां प्रवेशोऽस्ति, ते च प्रत्येकं प्रकृतमार्गणाबन्धप्रायोग्यसप्तकर्मसत्कानुत्कृष्टस्थितिवन्धं कर्तुं समर्थाः, तेषां च प्रत्येकं परिमाणमनन्तम् । उक्तं च जीवसमासे-‘साहारणा उ चउसु वि विसुं लोया भवेऽणंता' इति। तथा च सति तेषां सूक्ष्मादिसाधारणवनस्पतिकायजीवानां परिमाणप्राधान्याद् एतासु सर्वमार्गणासु प्रस्तुतबन्धका अनन्ताः प्राप्यन्ते ।।३१२-३१३।।
अथ शेषमार्गणासु सार्धगाथाद्वयेन प्रकृतपरिमाणमाहपज्जमणुस-मणुसीसु सव्वत्था-ऽऽहारदुग अवेएसु ॥३१४॥ (गीतिः) मणणाण-संयमेसु समइअ-छेअ-परिहार-सुहुमेसु।। णायव्वा संखेज्जा सेसासु असंखिया तत्थ ॥३१५॥ बायरसमत्तवज्जिअपुहवाइगचउगसेसभेएसु। पत्तेअवणम्मि तहा तदपज्जत्ते असंखलोगसमा ॥३१६॥ (गोतिः)
(प्रे०) "पज्जमणुसे"त्यादि, पर्याप्तमनुष्य-मानुषीमार्गणयोः, सर्वार्थसिद्धाख्यदेवगतिभेदे, आहारका-ऽऽहारकमिश्रकाययोगमार्गणयोः, अपगतवेदमार्गणायां, तथा "मणणाणे” त्यादि, मनःपर्यवज्ञान-संयमोघमार्गणयोः, सामायिक-छेदोपस्थापन-परिहारविशुद्धिक-सूक्ष्मसम्परायसंयम
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International