SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ जघन्यस्थितिबन्धसंनिकर्षः ] द्वितीयाधिकारे संनिकर्षद्वारम् . [ २५१ तिणर-दुपणिंदितस-पणमणवय-काय-उरलेसु गयवेए। लोहे चउणाणेसु संयम-सुहुम-तिदरिसणेसु ॥२६६॥ सुइल-भवियसम्मेसु तहा खइअ-उवसमेमु सण्णिम्मि । आहारम्मि य णेयं आउगवज्जाण ओघव ॥२६७॥ (प्रे०) "तिणरदुपणिंदितसे"त्यादि गाथा यम् , व्याख्यानतो विशेषप्रतिपत्तेः "तिणर” इत्यनेनापर्याप्तभेदवर्जा मनुष्योध-पर्याप्तमनु -मानुपीलक्षणास्त्रयो नरभेदा प्राधास्तेषु, तथवाऽपर्याप्तभेदवर्जाबोधपर्याप्तभेदभिन्नी द्वौ पञ्चेन्द्रियादी, "तस" ति द्विशब्दस्यात्रापि योजनात तथैवाघ-पर्याप्तभेदभिन्नो हो सकाय भेदो, इत्येते चतुर्यु मागेणाभेदेषु, तथा “पणमण" ति पञ्चसु मनोशेषभेदेपु. “वय” ति पञ्चशब्दस्यागापि योजनात् पञ्चसु वचोयोगभेदेयु, तथा कावयोगी-दारिककाययोगभेदयोः, गतवेदे, अन्यमार्गमाभेदान् सङ्ग्रहीतुमाह-"लोहे" इत्यादि, लोभे, मतिज्ञानादिपु चतुषु ज्ञानभेदेषु, संयमोघ-सूक्ष्मसम्परायसंयम--चक्षुरादित्रिदर्शनमागंणासु, शालेश्या-भव्य-सम्यक्त्वोधभेदेषु, क्षायिको-पशमिकसम्यक्त्वयोः, संज्ञिभदे, आरिमार्गणाभेदे चे येताच सप्तत्रिंशन्मार्गणासु प्रत्येकं “णेयं" ति कम्'-अवसातव्यम् । किमित्याह "आउग वजाण ओघव्व" ति आयुष्काजानां सप्लानां मूलमणां जघन्यस्थितिबन्धसंनिकर्म चवत‘प हमस्स जहण्णठिइ इत्यादिगाथाद्वयेन यथाऽनन्तरम भहितस्तथैवेत्यर्थः। इदमुक्तं भवति-एतासु प्रत्येकमोघवत् सूनसम्परायगुणस्थाने जायमानचरमस्थितिबन्यो जघन्यस्थितिवन्धतया प्राप्यते, तदानीं चैकस्य ज्ञानावरणादेः स्थितिवन्धकाले तदितरेषां दर्शनावरणादीनामपि नियता एवं स्थितिबन्धा जायन्ते, ततश्च ज्ञानावरणस्य जघन्यां स्थिति अनन् शेषाणां पञ्चानामपि जयन्यामेव स्थिति वनाति तान्धक इत्यादिरूप ओघोक्तः संनिकर्ष एवं प्रकृतसर्वमार्गणास्वपि घटामुपैति, ततश्च लाघवार्थं तथैवातिदिष्ट इति ॥२६६-२६७।। अथ क्षपकश्रेणावनिवृत्तिकरणगुणस्थाने जायमानस्थितिवन्धो यास जयन्यस्थितिवन्धतया प्राप्यते तामु मोहनीयस्य जघन्यां स्थिति बनतोऽपि जीवस्य शेपकर्मणां जघन्यस्थितिबन्ध एव प्राप्यते, अतस्ता मार्गणाः सङगृह्य तत्र तथैव दर्शर नाह पढमस्स जहण्णठिइं वेअकसायतिग-सामइअ-छेए । बंधंतो हस्सठिई बंधइ छण्हा-ऽऽउर्ग ण, छण्हेवं ॥२६८॥ (गीतिः) (प्रे०) “पढमस्से” त्यादि, तत्र “पढमस्स जहण्णठिइ"मित्यस्य “बंधंतो हस्सठिई बंधइ छपह" इत्यादिना परेणान्वयः, ततः प्रथमस्य ज्ञानावरणकर्मणो जघन्यस्थिति बध्नन् “हस्सठिई बंधइ छपह" ति पण्णां ज्ञानावरणाऽऽयुर्वर्जानां मूलकर्मणां 'ह्रस्वां' --जघन्यां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy