SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आयुर्वर्जसप्तमूलप्रकृतीनां जघन्य स्थितिबन्धे संनिकर्षप्रदर्शक यन्त्रकम् प्रोघतः - मोहनीयाऽऽयुर्वर्जानां षण्णां प्रकृतीनामन्यतमस्याः प्रकृतेर्जघन्यस्थितिं बध्नन् जीवो मोहनीयाssure एव, शेषपञ्चप्रकृतीनां बन्धक एव, स्थितिमपि तेषां जयन्यामेव बध्नाति ( गा० २६३) । मोहनीयजघन्यस्थितिं बध्नन् जीव आयुषोऽबन्धक एव, शेषाणां पण्णां बन्धक एव, स्थितिं तु तासां षण्णामजन्यामेव बध्नाति ( गाथा - २६४) । प्रदेशतः-- श्रायुर्वर्जानां सप्तानां ज्ञानावरणादीनां प्रकृतीनामन्यतमस्याः प्रकृतेर्जघन्यां स्थितिबध्नन् जीवः शेषप्रकृतीनां सर्वथैव आयुषवन्धक एव शेषाणां जघन्यस्थितेरेव बन्धकः आयुषोsन्धक एव, शेषाणां जघन्याया अजघन्याया वा स्थिते बन्धकः, तत्राSजघन्या जघन्य स्थित्यपेक्षया समयादिना यावत्पल्योपमासंख्येयभागेनाऽभ्यधिका बध्यते । गति० इन्द्रियः काय० योग० वेद० सम्यक्त्व. मनुष्यौध- तत्पर्यात मानुषीभेदाः, श्रोघवद बन्धकः पञ्चेन्द्रियौध-तत्पर्याप्तभेदौ, सकायौध-तत्पर्याप्तभेदौ. सर्वमनोवचोभेद काययोगौघ० औदारिककाययोगश्च, अपगतवेद० लोभ० मति श्रुताऽवधि मनः पर्यवज्ञान० कषाय० ज्ञान० संयम संयमीघ० सूक्ष्मसम्परायः दशन० चक्षु प्रचक्षुः श्रवधि० लेश्या० | शुक्ल० भव्य ० भव्य० संज्ञी० संज्ञी, आहारी प्रहारक० सर्वमार्गणाः गाथाङ्काः- Jain Education International ३ ३७ २६६-२६७ २ ३ सम्यक्त्वौघ० क्षायिकः प्रपशमिकट १२ १ १ ४ ३ १ वेदत्रयी, क्रोध मान-माया० १ ८ 3 अज्ञानत्रयम् २ सामायिक छेदोपस्थापन०२ परिहार० देशसंयम० असंयम० ३ १ २६८ ३ सर्व नरक- तिर्यग् देवभेदाः, अपर्याप्तमनुष्यभेदश्व, For Private & Personal Use Only सर्वे केन्द्रिय विकलेन्द्रियभेदाः, अपर्याप्तपञ्चेन्द्रियभेदश्व, १७ पृथिव्यप्तेजोवायुवनस्पतिका सत्काः सर्व भेदाः, अपर्याप्तत्र सकायभेदव, ४० ८८ त्रिमियोग आहारक-वैक्रिय कार्मरणकाययोगाश्र० ६ कृष्णाया: शेषाः पञ्च, ग्रभव्यः क्षायोपशमिक सम्यग्मिथ्यात्वः सास्वादन: मिथ्यात्व० असंज्ञी, आहारक० १२५ २६६-२७० ३ ५ १ ४ १ १ www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy