________________
आयुर्वर्जसप्तमूलप्रकृतीनां जघन्य स्थितिबन्धे संनिकर्षप्रदर्शक यन्त्रकम्
प्रोघतः - मोहनीयाऽऽयुर्वर्जानां षण्णां प्रकृतीनामन्यतमस्याः प्रकृतेर्जघन्यस्थितिं बध्नन् जीवो मोहनीयाssure एव, शेषपञ्चप्रकृतीनां बन्धक एव, स्थितिमपि तेषां जयन्यामेव बध्नाति ( गा० २६३) । मोहनीयजघन्यस्थितिं बध्नन् जीव आयुषोऽबन्धक एव, शेषाणां पण्णां बन्धक एव, स्थितिं तु तासां षण्णामजन्यामेव बध्नाति ( गाथा - २६४) ।
प्रदेशतः-- श्रायुर्वर्जानां सप्तानां ज्ञानावरणादीनां प्रकृतीनामन्यतमस्याः प्रकृतेर्जघन्यां स्थितिबध्नन् जीवः शेषप्रकृतीनां सर्वथैव
आयुषवन्धक एव शेषाणां जघन्यस्थितेरेव
बन्धकः
आयुषोsन्धक एव, शेषाणां जघन्याया अजघन्याया वा स्थिते बन्धकः, तत्राSजघन्या जघन्य स्थित्यपेक्षया समयादिना यावत्पल्योपमासंख्येयभागेनाऽभ्यधिका बध्यते ।
गति०
इन्द्रियः
काय०
योग०
वेद०
सम्यक्त्व.
मनुष्यौध- तत्पर्यात मानुषीभेदाः,
श्रोघवद
बन्धकः
पञ्चेन्द्रियौध-तत्पर्याप्तभेदौ,
सकायौध-तत्पर्याप्तभेदौ.
सर्वमनोवचोभेद काययोगौघ०
औदारिककाययोगश्च,
अपगतवेद०
लोभ०
मति श्रुताऽवधि मनः पर्यवज्ञान०
कषाय०
ज्ञान० संयम संयमीघ० सूक्ष्मसम्परायः दशन० चक्षु प्रचक्षुः श्रवधि० लेश्या० | शुक्ल०
भव्य ०
भव्य०
संज्ञी० संज्ञी,
आहारी प्रहारक० सर्वमार्गणाः
गाथाङ्काः-
Jain Education International
३
३७
२६६-२६७
२
३
सम्यक्त्वौघ० क्षायिकः प्रपशमिकट
१२
१
१
४
३
१
वेदत्रयी,
क्रोध मान-माया०
१
८
3
अज्ञानत्रयम्
२ सामायिक छेदोपस्थापन०२ परिहार० देशसंयम० असंयम०
३
१
२६८
३
सर्व नरक- तिर्यग् देवभेदाः, अपर्याप्तमनुष्यभेदश्व,
For Private & Personal Use Only
सर्वे केन्द्रिय विकलेन्द्रियभेदाः, अपर्याप्तपञ्चेन्द्रियभेदश्व, १७
पृथिव्यप्तेजोवायुवनस्पतिका सत्काः सर्व भेदाः, अपर्याप्तत्र सकायभेदव, ४०
८८
त्रिमियोग आहारक-वैक्रिय कार्मरणकाययोगाश्र०
६
कृष्णाया: शेषाः पञ्च,
ग्रभव्यः
क्षायोपशमिक सम्यग्मिथ्यात्वः
सास्वादन: मिथ्यात्व०
असंज्ञी,
आहारक०
१२५
२६६-२७०
३
५
१
४
१
१
www.jainelibrary.org