SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १५०] बंधविहाणे मूलपयडिठिइबंधो [ओघतोऽष्टानामुत्कृष्टेतरस्थित्योः साकारोपयोगोपयुक्तेन पर्याप्तसंज्ञिपञ्चेन्द्रियमिथ्यादृष्टिजीवेन साकारोपयोगाद्धायाश्चरमसमये सप्तानामुत्कृष्टस्थितिबन्धः प्रारब्धः, स च द्वितीयसमये साकारोपयोगे व्युपरते साकारोपयोगेन सममेव व्युपरतः, इत्थं हि साकारोपयोगक्षयप्रयुक्तः सप्तानामुत्कृष्टस्थितिबन्धस्यैकजीवाश्रयो जघन्यकाल एकसमयः प्राप्यते । अनान्यथाऽपि भावना क्रियते । तद्यथा-एकेन्द्रियादितयोपिसुर्भवचरमसमये वर्तमानः कश्चिद्भवनपत्यादिदेवस्तदानीमुत्कृष्टस्थितिबन्धप्रायोग्यसंवलेशावाप्त्या उत्कृष्टं स्थितिवन्धं प्रारभते, ततश्च द्वितीयसमये कालं कृत्वैकेन्द्रियादीनां बन्धप्रायोग्यं स्थितिवन्धं कुवननुत्कृष्ट स्थितिवन्धमेव करोति, इत्येवं तादृशजीवविशेषमाश्रित्योत्कृष्ट स्थितिबन्धस्य जघन्यकालः समयमात्रो लभ्यते । इत्थमेव नारकतयोस्पित्मन् मनुष्यादीनपेक्ष्य तथा केषाञ्चिज्जीवानां तु तद्भवे स्वभावत एव द्वितीयसमयेऽध्यवसायपरावृत्त्योत्कृष्टस्थितिबन्धव्युपरमात्प्रकृतजघन्यबन्धकालो द्रष्टव्य इति । __ अथ सप्तानामुत्कृष्टस्थितेरुत्कृष्टं बन्धकालमाह- 'गुरू महत्तंतो"त्ति प्रकृतत्वात्सप्तप्रकृतीनां गुरुस्थितेगुरु:-उत्कृष्टो बन्धकालो 'मुहूर्तान्तः'-अन्तमुहूर्तमित्यर्थः । कुतोऽन्तमुहूर्तम् ? उत्कृष्टस्थितिबन्धस्यैकस्थितिबन्धस्थानात्मकत्वात् । इदमुक्तं भवति-जघन्यस्थितिवन्ध उत्कृष्टस्थितिवन्धश्च प्रत्येकमेकैफस्थितिबन्धस्थाना मकः, समयादिहीनाधिकस्थितिवन्धस्थानानां तत्राऽप्रवेशात् । अजघन्यानुत्कृष्टस्थितिवन्धी तु प्रत्येकं नानास्थितिबन्धस्थाना-मकौ, जघन्योत्कृष्टैकैकस्थितिबन्धस्थानं विवर्य शेषसर्वस्थितिवन्धस्थानानां तत्र प्रवेशात् । किंचकैकस्थितिबन्धस्थानात्मकानि प्रत्येकस्थितिबन्धस्थानान्युत्कर्पतोऽन्तमु हूत बध्यन्ते, न परतः, अन्तर्मुहूर्ताचं नियमेन समयादिना हीनाधिकस्थितिबन्धभावात् । ननु 'कस्मादन्तमुहूर्तात् परतो नियमेन समयादिहीनः समयाद्यधिको वा स्थितिबन्धः प्रवर्तते ?' एकस्थितिवन्धप्रायोग्यानामध्यवसायानामन्तमु हूर्तादूर्ध्व नियमेन परावर्तनात् । उक्तं च शतकचा- 'ठितिं निवत्तेति जाणि अज्झवसा गठाणाणि ताणि ठितिबंधझवसाणाणि कसायोदयावि बच्चंति, ताणि अंतोमुहत्तमेत्तकालपरिणामाणि" इति । प्रकृतोत्कृएस्थितिबन्ध एकस्थितिवन्धस्थानात्मकस्ततोऽन्तमु हताय नियमेन परिवर्तत इति तम्योत्कृष्टोऽपि कालोऽन्तमुहृत मेघ लभ्यत इति । ___अथौघत एवायुर्वर्जसप्तप्रकृतीनामनुत्कृष्टस्थितेवन्धकालं दिदर्शयिपुरादौ जघन्यत आह--'अगुरूप महत्तंतो लह"त्ति सप्तानामगुरोः-अनुत्कृष्टायाः स्थितेः "लहुत्ति, लघुः-जघन्यो बन्धकालो मुहर्तान्तः-अन्तमुहर्तम् । 'असंखपरियट्टियरों ति उक्तजघन्यादितर:-उत्कृष्टो बन्धकालोऽसंख्येयाः प्रदलपरावर्ताः । अयम्भावः-उत्कृष्टस्थितिवन्यप्रायोग्याध्यवसाय उत्कर्पतोऽन्तमुहर्ता नियमेन प्रतिपतति, स च जघन्यतो यथाऽन्तर्मुहूर्तेऽतिक्रान्तेऽपि कैश्चिज्जीरवाप्यते, तथा कैश्चिज्जीवैरतिबहकालातिक्रमणेनाप्यवाप्यते, स च काल उत्कृष्टतोऽसंख्येयपुगलपरावर्तप्रमाणो भवति, अत एवोक्तं शतकचा--'समयाअो अाढत्तो अंतोमुहुत्तायो णियमा फिट्टइ त्ति । तश्रो परिवडतस्स अणुक्कोसस्स साइयो, पुणो जहन्नेणं अंतोमुहुत्तेणं उक्कोसेणं गणंताहिं ओसप्पिणि उस्सप्पिरिणहिं उक्कोसं ठिई बंधमाणस्स अणुक्कोसस्स अधुवो,' इति । कुतः ? इति चेत् , तावत्कालमपि केषांचिज्जीवानां पूर्वानुभूतोत्कृष्टस्थिति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy