SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आयुर्वर्जसप्तकर्मणाम् ] प्रथमाधिकारेऽल्पबहुत्वद्वारम् [ ४५ आयुर्वर्जसप्तकर्मसत्कस्थितिबन्धस्थानादीनां दशानां पदानामल्पबहुत्वयन्त्रम् | पर्याप्ता-ऽपर्याप्तद्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिया-ऽसंज्ञिपञ्चेन्द्रिय- सूक्ष्म-बादर-पर्याप्ता-ऽपर्याप्तलक्षणेष्वष्टषु जीवभेदेषु केन्द्रियलक्षणेषु चतुर्यु जीवभेदेषु अबाधास्थानानि । स्तोकानि | आवलिकायाः संख्येय- || स्तोकानि । आवलिकायाः अबाधाकण्डकानि | तुल्यानि भागप्रमाणानि असंख्यभागमात्राणि जघन्याबाधा | संख्येयगुणा । संख्येयावलिकामात्रा असंख्येयगुणा संख्येयावालिकामात्रा उत्कृष्टाबाधा विशेषाधिका विशेषाधिका निषेकद्विगुण- असंख्येयगुण० एकपल्योपमप्रथमवर्ग असंख्यगुण० एकपल्योपमप्रथमवर्गहानयः मूलस्याऽसंख्यभागमात्राः मूलस्याऽसंख्येयभागः द्विगुणहान्योरेअसंख्येयपल्योपम असंख्येयपल्योपमकमन्तरम् प्रथमवर्गमूलम् प्रथमवर्गमूलम् अबाधाकण्डकम् पल्योपमसंख्येयभाग. पल्योपमासंख्येयभाग. स्थितिबन्धपल्योपमासंख्येयभागस्य पल्योपमासंख्येयभागस्य स्थानानि समयप्रमाणानि, समयप्रमाणानि ६ जघन्यस्थिति- संख्येयगुणः पल्योपमसंख्येयभागोनाः | असंख्यगुण: पल्योपमासंख्येयबन्धः -२५-५०-१००-१००० भागेनोनाःसागरोपमसागरोपमत्रिसप्तादिभागाः त्रिसप्तादिभागाः | १० उत्कृष्टस्थितिबन्धः विशेषाधिकः पर्याप्तेषु-२५-५०-१००-१००० विशेषाधिकः बादरपर्याप्ते-सम्पूर्णाः सागरोपमाणां सम्पूर्णास्त्रि सागरोपमत्रिसप्तादिसप्तादिभागाः अपर्याप्तेषु भागाः। शेषत्रये-ते ते देशोना देशोनाःx, "पंचिंदियाणं असन्नीणं चउरिंदियाणं तेइंदियाणं बेइंदियाणं पज्जत्तगअपज्जत्तगाणं आउगवज्जाणं सत्तण्हं कम्माणं अबाहाहाणाणि अबाहाकंडगाणि य दो वि तुल्लाणि सव्वत्थोवाणि ताणि य आउलियाए +संखेज्जइभागमेत्ताणि । ततो जहनिया अबाहा संखेज्जगुणा। अंतोमुहुत्तमिति काउं। उक्कस्सिया अबाहा विसेसाहिया, अबाहाट्ठाणसहियत्ति काउं । तो नाणापएसगुणहाणिट्ठाणंतराणि असंखेज्जगुणणि । तओ एगं पएसगुणहाणिहाणंतरं असंखेज्जगुणं । एगं अबाहाकण्डगं असंखेज्जगुणं । तो ठितिबंधट्ठाणाणि असंखेज्जगुणाणि, पलिअोवमस्स संखेज्जइभागमितिकाउं । जहन्नगो ठितिबंधो संखेज्जगुणो । उक्कस्सियाठिति विसेसाहिया ॥" +अयं पाठो जेसलमेरग्रन्थागारस्थतालपत्रीयकर्मप्रकृतिचूर्णिप्रतीसत्कः, मुद्रितप्रतौ तु “असंखेज्जइ भागमेत्ताणि" इति पाठः। *पल्योपमसंख्येयभागेन न्यूनाः। xपल्योपमासंख्येयभागेन न्यूनाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy