SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आयुर्वर्जसप्तकर्मणाम् ] प्रथमाधिकारेऽल्पबहुत्यद्वारम् [ ४१ तद्ग्रन्थः-पंचिंदियाणं सन्नीणं पज्जत्तापज्जत्तगाणं आउगवज्जाणं सत्तण्हं कम्माणं सव्वत्थोवा जहनिगा अबाहा सा य अंतोमुहुत्तमेत्ता । तत्तो अबाहाठाणाणि अबाहाकंडगाणि य दोवि तुल्लाणि संखेज्जगणाणि । किं कारणं ? भन्नइ-तिएहं बाससहस्साणं जहन्नाबाहणाणं जत्तिया समया तत्तियाणि अबाहाठाणाणि कंडगाणि य त्ति काउं । तत्तो उक्कोसिया अबाहा विसेसाहिया। जहन्नाबाहासहिअत्तिकाउं| पर्याप्ताऽपर्याप्तसंज्ञिजीवभेदयोरायुर्वर्जसप्तकर्मणां प्रत्येक स्थितिबन्धस्थानादिदशपदानामल्पबहुत्वयन्त्रम् क्रमः पदानि अल्पबहुत्वम् परिमाणम् जघन्याबाधा सर्वस्तोका अबाधास्थानानि असंख्येयगुणनि अबाधाकण्डकानि | परस्परतुल्यानि उत्कृष्टाबाधा विशेषाधिका निषेकस्य द्विगुणहानयः असंख्येयगुण द्विगुणहान्योरन्तरम् अबाधाकण्डकम् जघन्यस्थितिबन्धः स्थितिबन्धस्थानानि | संख्येयगुणानि अन्तमुहूर्तमात्रा अन्तर्मुहूर्तन्यूनवर्षसहस्रत्रयादिसमयप्रमाणानि जघन्याबाधयाधिका पल्योपमप्रथमवर्गमूलस्याऽसंख्येयभागमानाः असंख्येयपल्योपमप्रथमवर्गमूलम् पल्योपमस्याऽसंख्येयभागप्रमाणम् अन्तःकोटिकोटिसागरोपमम् पर्याप्तस्य-देशोन ३० कोटिकोटीसागरोपमादीनाम्, अपर्याप्तस्या-ऽन्तःकोटिकोटीसागरोपमादीनां च समयप्रमाणानि, पर्याप्तस्य-३०कोटिकोटिसागरोपमादिः, अपर्याप्तस्या-ऽन्तःकोटिकोटिसागरोपम० उत्कृष्टस्थितिबन्धः विशेषाधिक: ततो नानापएसगुणहाणिठाणंतराणि असंखेज्जगुणाणि । पलिओवमवग्गमूलस्स असंखेज्जतिभागोत्ति काउं । तो एगपएसगुणहाणिठाणंतरं असंखेज्जगुणं, असंखेज्जाणि पलिअोवमवग्गमूलाणि त्ति काउं। तो एगं अबाहाकंडगं असंखेज्जगुणं । किं कारणं ? तिरहं वाससहस्साण जहन्नाबाहूणाणं जत्तिया समया ततिमो भागो जहन्नगठितिऊणाए उवरिल्लीए ठितिए एगं अबाहाकंडगं ति काउं। जहन्नगो ठितिबंधो असंखेज्जगुणो, अंतो *अयं पाठो जेसलमेरशास्त्रसंग्रहस्थतालपत्रीयकर्मप्रकृतिचूर्णिसत्कः, मुद्रितप्रतौ तु "असंखेज्जगुणाणि" इति पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy