SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ३६] बंधविहाणे मूलपयडिठिइबंधो मोहनीयस्योत्कृष्टस्थितिबन्धसमये बध्यमान सर्वदलिकापेक्षया निषेकस्य स्थापना - . मिथ्यात्वस्याबाधा. -कषायस्याबाधा. →→→ ←←← विशेषहीन क्रमेण Jain Education International ← विशेष हीन क्रमेण ←← - नोकषायस्याबाधाकालः । 1←← विशेष हीन-हीन स्←← ← मोहनी० उत्कृ० स्थि० बन्वस्य समयः । }- केवलस्य नोकपायस्य निषेकः । ← मिध्यात्वमोहनीयस्यप्रमथनिषेकः । ← कषाय-नोकषाय- मिथ्यात्वानां त्रयाणामपि दलनिषेकः । -← कषायमोहनीयस्य प्रथमनिषेकः, अत्र विशेषाधिकदलनिषेकः । - नोकषायमोहनीयस्य चरमनिषेकः । - तदनन्तरस्थितौ सङ्ख्यात भागहीनो दलिक निषेकः । - कषाय-मिथ्यात्व यो दलनिषेकः । - केवलस्य मिथ्यात्वमोहनीयस्य निषेकः । [ निषेकप्ररूपणम् ← कषायमोहनीयस्य चरमनिषेकः । - तदनन्तरस्थितौ पूर्व समयापेक्षयाऽनत्नगुणहोनदलिकनिषेकः । J← मिथ्यात्वमोहनीयस्य चरमो निषेकः । रुत्कृष्टस्थितिबन्धः शेषोत्तरप्रकृत्यपेक्षयाऽधिको जायते तामुत्तरप्रकृतिं प्रधानीकृत्य तदपेक्षया मौलस्य ज्ञानावरणादेर्निषेकप्ररूपणा कृता विद्यते, अत एव “पंचिंदियाणं सरणीणं मिच्छदिट्ठोणं पज्जत्तगाण मोहणीज्जस्स सत्तवाससद्दस्साणि श्रबाहं मोत्तूणं जं पढमसमए पएसग्गं णिसित्तं तं बहुगं" इत्यादिना For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy