________________
अनन्तरोर्पानिधा ]
प्रथमाधिकारे निषेकद्वारम्
“सागरकोडाकोडी बन्धो सत्तरह जत्तियाऽऽबाहा | ताइ च्च सयसमा तदूणि सत्तरह बाहा खलु ठिइबंधा अंतकोडिकोडीए ।
कम्मरणणिसेगो ||३४||
सगलहुठिइबंधं जा सव्वह हवए मुहुत्त्तो ||३५|| इति ।
तथा च सति पर्याप्तसंज्ञिपञ्चेन्द्रियमिथ्यादृष्टिजीवभेदे सर्वकर्मणामोघोत्कृष्टस्थितिबन्धस्य भावाद - बाधाऽप्युत्कृष्टा लभ्यते । तथाहि – ज्ञानावरण - दर्शनावरण - वेदनीयाऽन्तरायाणां चतुः कर्मणामुत्कृष्टस्थितिबन्धस्त्रिशत्सागरोपमकोटी कोट्यो भवति, वच्यते च
“ठिइबंधो उक्कोसो पढमदुइतइमाण भवे ।
सागरको डाकोडी तीसा तुरिअस्य खलु सयरी ||३७|| उस गुरु यो ठिइबंधो सागराणि तेत्तीसा ।
वीसा कोडाकोडी जलहीणं रामगोचणं ॥ ३८ ॥ इति ।
Jain Education International
[ २६
इत्थं च तथाविधनियमात् तेषां ज्ञानावरणीयादीनां चतुर्णां प्रत्येकं त्रीणि वर्षसहस्राण्यवाधा लभ्यते, अतस्त्रीणि वर्षसहस्राण्यवाधां विवर्ज्य यत्प्रथमसमये कर्मदलं निषिक्तं तत्प्रभूततरम्, यद् द्वितीयसमये कर्मदलं निषिक्तं तत् पूर्वापेक्षया विशेषहीनम् यत्तु तृतीयसमये कर्मदलं निषिक्तं तद् द्वितीयसमयनिषिक्त दलिका पेक्षया विशेषहीनम्, एवं विशेषहीनं विशेषहीनं तावद्वाच्यं यावत् ज्ञानावरणीयादीनां चतुर्णामुत्कृष्ट स्थितिबन्धस्त्रिशत्कोटीकोटीसागरोपमाणि । प्रस्तुते पर्याप्तसंज्ञिपञ्चेन्द्रियजीवभेदे मोहनीयस्य सप्ततिकोटिकोटीसागरोपमाण्युत्कृष्टः स्थितिबन्धो भवति, बाधानिय मलब्धां तस्य सप्तसहस्रवर्षाण्यबाधां मुक्त्वा यत्प्रथमसमये कर्मदलं निषिक्तं तद् बहुकं भवति, यद् द्वितीयसमये कर्मदलं निषिक्तं तत्ततो विशेषहीनम्, यत् तृतीयसमये कर्मदलं निषिक्तं तत्ततोऽपि विशेषहीनम्, एवं विशेषहीनं विशेषहीनं यावन्मोहनीयस्योत्कृष्ट स्थितिबन्धः सप्ततिकोटी कोटी सागरोपमा णि । नामगोत्रयोस्तु प्रत्येकमुत्कृष्टस्थितिबन्धो विंशतिकोटीकोटीसागरोपमाणि जायते, उक्त नियमलब्धां तयोद्विंवर्षसहस्रप्रमाणावाथां मुक्त्वा यत् प्रथमसमये कर्मदलं निषिक्तं तद् बहुकम्, यद् द्वितीयसमये निषिक्तं तद् विशेषहीनम्, तृतीयसमये निषिक्तं विशेषहीनम् एवं विशेषहीनं विशेषहीनं यावत् नामगोत्रयोरुत्कृष्ट स्थितिबन्धो विंशतिकोटीकोटी सागरोपमाणि, इत्थमेवायुष उत्कृष्टशबाधा पूर्वकोटीत्रिभागप्रमाणा, तां विवर्ज्य यत्प्रथमसमये निषिक्तं दलं तद् बहुकम्, यद् द्वितीयसमये निषिक्तं दलं तद्विशेषहीनम्, यत्तृतीयसमये निषिक्तं दलं तद्विशेषहीनम् एवं विशेषहीनं विशेषहीनं यावदायुष उत्कृष्टस्थितिबन्धस्त्रयस्त्रिंशत्सागरोपमाणीति । उक्तं कर्म प्रकृतिचूण
1
"पंचेंद्रियाणं सगीरां मिच्छदिट्ठियां पज्जत्त गाणं गाणावरणीय दंसणावरणीय - वेयणीयअंतराइयाणं तिन्नि वाससहस्सारिण बाहं मोत्तूण जं पढमसमए पदेसग्गं खिसित्तं तं बहुगं, बितीयसमए त्रिसेसहीणं, ततीयसमये विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाय उक्कोसेणं तीसं सागरोवमकोडाकोडी उ त्ति । पंचेंद्रियाणं सरणीणं मिच्छदिट्ठीगं पज्जत्तगाणं मोहणिज्जस्स सत्तवाससहस्साणि बाहं मोत्तूर्णं जं
For Private & Personal Use Only
www.jainelibrary.org