SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ २६ याचिताः । महिषाश्चत्वारो मध्ये मुक्ताः पश्चात् देवधररूपं कृत्वा मेलितः । आशीर्वादो दत्तः । याचितः । आवासा लब्धाः । पूर्वगुरुपदं दत्तम् । रात्रिं रटति । Jain Education International ३६९ | मकर आनीतः । गजरूप - सिंहरूपं कृतम् । राजा रञ्जितः । पूर्वग्रासो राति रडइ न कोई सा वा विणु सूरिया । संधारइ सहू कोह मुहु देखी मिलिमि २ करद || इति गणय- मणय- इन्द्रजालि" -प्रबन्धः || ७ || ३६९. मुक्त्वाः । ३७०. देवी, ३७१, इंद्रजाली. For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy