SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पूरिता । राजा हृष्टो जातः । राज्ञः पुरोहितेन यशोधरेण द्वौ सुतौ खीमधर-देवधरौ पठनाय तत्र मुक्तौ । गुरुभिः पद्महस्तो दत्तः । दक्षौ जातौ । मुद्गलभयेन विदेशे गतौ वलमानौ गौडदेशे कामरूपे प्राप्तौ । गजराज इन्द्रजाली, तस्य सदने गतौ । पठनाय स्थापितौ । नादलीनौ विप्रतारितो, शिरसि लेपो दत्तः । द्वादशयोजनात्परं दृष्टया न पश्यतः । भरहशास्त्रं शिक्षितौ । ऊषधी दर्शिता । पूर्वस्यां दिशि विदेशे गतौ । राज्ञ आस्थाने नाके को तंत्र स्त्रीरूपं कारितौ । राजा रञ्जितः । बहु द्रव्यं दत्तम् । गृहे आगताः । गणय-मणय-इन्द्रजालिबिरदं १० लब्धम् । गजराजेन तयोर्विवाहादिक आरम्भः२६२ प्रारब्धः । तदा तौ विमृश्य निर्गतौ । द्वादशयोजनान्यागतौ । परं शिरोलेचप्रमाणेन नदीजलं पश्यतः । द्वितीयेन अन्यौषधस्य शिरसि लेपो दत्तः । तत्प्रभावेन पत्तने वरुणाशानदीतटे समं तावता श्रीजयसिंहदेवस्य परिमाडिराज्ञः समं युद्धं जायते । तटे कटकमुत्तरितमस्ति । ताभ्याम् इन्द्रजालविद्यया तटात् कटकवैपरीत्यं कृतम् । परमाडिः प्रनष्टः६५ । मध्ये प्राप्तौ । गृहे गोत्रिणो वसिताः । गुरुपदं गृहीतम् । मध्ये परिभ्रमन्ति पुनर्न प्रकटयन्ति । उत्सकन ऊतावला सरइ न एकू कज । दुहिन होइ महीयजइ विविरो लह [इ] अज ॥ एकदाऽवसरे सहस्रलिङ्गसरसि मकररूपं कृत्वा प्रविष्टः । जलकेलीं करोति । द्वितीयः कणवृत्तिं कृत्वा सन्ध्यायां समेति । मिलित्या भुञ्जते ६० । राज्ञा स्तम्भतीर्थात् धीवराः आकारिताः सप्तशतास्तेऽपि निर्जिताः । राजा सचिन्तो जातः । डङ्गरको वादितः । तस्य भ्रात्रा खीमधरेण छिवितः, अष्टो दिना ३५८. राज्ञ परोहितेन यशोधरेःण. ३५९ षीम'. ३६०. विदेशे. ३६१. दर्शिताः. ३६१०. जाली. २६२. आरंभ. ३६३. शरोलेपःप्रमाणेन. ३६४. इंजाल'. ३६५. वैपरत्यं कृत्यं परमाडि प्रनष्टः. ३६६, प्रकयंति. ३६६a. भुंजते. ३६ १. स्तिपि, ३६८. भ्राता षीमधरेण छिबिता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy