SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ [ अथ गणयमणय- इन्द्रजालिप्रबन्धः ॥ ७ ॥ ] अन्यदा श्रीपत्तने सहस्रलिङ्गसरसि श्रीजयसिंहदेव उपविष्टः । तदा श्रीदेवसूरीणां शिष्यो माणिक्यस्तत्र कुमुदचन्द्रक्षपणकेन समं वादः ३५१ कृतः । " तक्रं पीतम् ? " तकं श्वेतं हरिद्रा पीता । " " आकाशे का वार्ता ? " 66 यत् क्षपणकस्य ३५३ मस्तकं द्वात्रिंशत्पलं भवति । ” तत्र बधिरसरस्वतीश्री प्रद्युम्न सूरयः आयातास्तदाऽऽशीर्वादो दत्तः । 66 5 अपाणिपादो मनो मनस्कः पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति विश्वं न हि तस्य वेत्ता शिवोऽप्यरूपी स जिनोऽवताद्वः' लघुशिष्यो मलयचन्द्रः २.३५५ किं वेत्ति ? " राज्ञोक्तम् । " अग्रेsपि लघुशिष्या दक्षा भवन्ति । " सहिं कार्य सहसा अहियं बेनाडए परिवसंति । " 66 जड़ ऊणा चुणणगया अहिया पाहुणया आया ! राज्ञा मलयचन्द्रपार्श्वे समस्या पृष्टा । ३५६ Jain Education International मलयचन्द्रेणोक्तम्" । ३५४ " वर्षाकाले पयोराशिः कथं गर्जितवर्जितः ? 19 ॥" " गुप्तसुप्तजगन्नाथनिद्रा भङ्ग भयादिव ॥ १ ॥ " ३५०. कुमदचंदक्षपनकेन. ३५१. वाद. ३५२. स्वेतं. ३५३. क्षपनकस्य. ३५४. विताद्वः. ३५५. मलयचंद्र. ३५६. राजा. ३५७. 'चंद्रेनो के. For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy