SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ २३ * सुखासने तैलदीपगन्धो लग्नः इति मुचकोटितम् । 35 अन्यदा नामलनाम्न्या पञ्चासरावन्दनाय यान्त्या रजकजाल्हा कावाससमीपे समागता । तस्य सप्तत्रधूच्छिम्पन्नकं कुर्वन्ती गवाक्षे विलोकनाय समेता । तदा तासां स्वस्रा उक्तं यत् — “रे आउलिहूली ! किं विलोक्यते ? " ३४५ तत् श्रुतम् । राज्ञोऽग्रे रावा कृता । राजा तया सह तत्राऽऽगतः । राज्ञः पृष्टौ खर्जियाता । तत् एकया वध्वा कथितम् । नामल ! पृष्टिं खण्डुहल्य राजा 66 "" रञ्जितः । लक्षप्रसादो दत्तः । द्वितीययोक्तमू, लक्ष २ दत्ता । राजराज्ञीद्वयं हृष्टं जातम् *८ ॥ ३४८ Jain Education International [ इति ] नामलमालिनीप्रबन्धः ॥ ६ ॥ ३४५. सप्तवधू च्छिपन्नकं. ३४६. षर्जि. ३४९. 'मालिणि'. ३४७. द्वितीयोक्तं. For Private & Personal Use Only ३४८. जोतं. www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy