SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [अथ नामलमालिनीप्रबन्धः ॥ ६ ॥] अन्यदा श्रीजयसिंहदेवो दिग्विजयं कृत्वा श्रीपत्तने समेतः । तदा मात्रा मयणलदेव्या उक्तम् । " यदा त्वं दिग्यात्रायां चलितः तदा मया डभोईया पार्श्वनाथस्य मानितं यत्३" मम सुतः कुशलेन समेष्यति३८ तदा श्रीपार्श्वनाथं नत्वा पश्चात् पत्तनमध्ये समागमिष्यति ।" यात्रां प्रति चलितः। डभोईना पार्श्वनाथोत्पत्तिः-पूर्व शान्तनेन राज्ञा गङ्गानिमित्तम् अभिग्रहपूरणाय स्वयं प्रतिमा कृता । कूपमध्ये मुक्ता परीक्षिद्वाहरायां तक्षिकेन, धन्वन्तरिणा डर्मेण वट उञ्जितः इति डभोईपुरम् । तत्र वैद्यनाथः श्रीपार्श्वनाथः प्रासाद २ । राजा पार्श्वनाथप्रासादे गतः । तत्र नामलमालिणीपरितो भ्रमरान् भ्रमन्तो दृष्ट्वा पद्मिनी स्त्री ज्ञाता। पुष्फतोडरं दत्तम् । देवो नतः । उत्तारकः कृतः । हणठेपणीयासुतदूजणसलशत्रसलपार्थात् सा आकारिता । सा कुसुमाभरणानि५२ लात्वा समेता । राज्ञोक्तम् । “ त्वं मत्पत्नी भव ।" " अहं तदा भवामि यदा ममाऽपमानं कोऽपि न यच्छति ।" मानितं, पत्नी कृता । पत्तने आगतः । एकदा नामल -आरामिणी सुखासनोपविष्टा"२ वज्रपञ्जरं ढालयित्वा अष्टमीचतुर्दशीतिथौ पञ्चासराश्रीपार्श्वनाथनमस्करणाय समेति । मार्गे मोढकेल्हणसीघांचिकसुतया लीलूनाम्न्या चरणौ पतन्त्या मुखं मचकोडितम् । राज्ञोऽग्रे रावा कृता । राजा नामलसहितो घांचिकगृहे गतः । आसनादिना संमानितः । मुद्रारत्नद्वयं दत्तम् । एक भेटायां द्वितीयं भोजनार्थम् । श्रीहरद्वारे स्थिता लीलूः" नामलपादौ पतिता । पृष्टम् । “ तदा कथं मुखं मोटितं त्वया ?" ३३६. माता. ३३७. यत. ३३८. समेस्यति. ३३१. थोत्पत्तिपूर्वं. ३४०. मुक्त्वा परीक्षिवाहरायां. ३४१. मालिणि. ३४२. कुसमा . ३४३. °सनेपविष्टा. ३४४. लीलू. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy