SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ अन्यदा सान्तुमन्त्रिणा गृहं गच्छता साकरिया साहहरिपालेन सुतसज्जनस्य पार्श्वे राजवृत्तं पृष्टम् । तेन रडलाणीवृत्तं कथितम् । तेनोक्तम् । 66 वत्स ! एतत्सुखावहम् ।" एतन्मत्रिणा श्रुतम् । राज्ञे निवेदितम् । सुखासनं प्रहितम् । नाssयाति । पश्चात् सान्तः प्रहितः । तदा भोजनावसरः । स्नानं देवपूजनं भोजनं मन्त्रिसहितं कृतम् । तदनु गोष्ठी कृता । ३३१ घडीया रडइ ठबक्कडउ २१ ३२९ Jain Education International मूकन्नेन सुद्दाइ । जणु जाणइ दिन अच्छ महउं जाउं दिणुजाइ ॥ १ ॥ वहंत इंजनकी उपर उवयार विलास सो कहि करस्य कज्ज किम जइ विहडस्यइ कलासु ॥ २ ॥ दीहाजं तिबलं तिनहु जिम गिरिनिझरणाई | लहू अउलगइ धम्मकरि सूअ - निश्चंत काई ॥ [ ३ ॥ ] ३३२ ३३३ तत्र गता राज्ञा मानं दत्तम् । एका क्षुरिका कृता । लोहमयी मुष्टिः । फलं शर्करामयं कृतम् । पाहुडमिषेण दत्तम् । मुखे क्षिप्तम् । राज्ञा फलं गलितम् । मुष्टीरउलाणीयोग्या दत्ता । न गलति । तदा हारितम् । प्रयाता । हरिपाल : सम्मानित: ३३५ I [ इति ] सिद्धिबुद्धिरउलाणीप्रवन्धः ॥ ५ ॥ ३२९. सांतू. ३३०. भोजनवसरः ३३१. मंतृ. ३३२. मिषेन. ३३३. मुझे. ३३४. मुष्टि. ३३५. हरिपाल समानितः, For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy