SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ [अथ सिद्धिबुद्धिरउलाणीप्रबन्धः॥५॥] अन्यदा श्रीपत्तनात् चत्वारो द्विजा यात्रां गताः केदारे ऊषधीं लात्वा मार्गाद्वलिताः । तत्र गिरिगुफायाम् अनादिराउलो नतः । शुद्धिः पृष्टा । राउलो गूर्जरवाण्या रञ्जितः । पृष्टम् । “ कस्मात् समागताः१० ?" " श्रीपत्तने सिद्धचक्रवर्तिश्रीजयसिंहदेवराज्यात्समागताः ।" अस्मिन्नवसरे गौडदेशे कामरूपीठपुरात् सिद्धिबुद्धिरउलाणी आगता । ताभ्यां श्रुतम् । “ सिद्धचक्रवर्तेविरदं मोचयावः ।" इति मत्वा श्रीपत्तने राजसभायां सुखासनारूढा समागता" । राज्ञा नता । आशीर्वादो दत्तः । “ अमर काया । अक्षय कन्द । अनम दण्ड । नवकोडि सउंरक्षा करउ चामुण्डा ।" राज्ञा शुद्धिः पृष्टा । “ भवतां को गुरुः१९ ?" " अनादिराउलः३२ ।" " का उलि:२१ ? " "अमर उलिः२२ । वज्रउलि: ३२२ । " " पदं किम् ? " "काकपदः । मर्कटपदः२५ ।” " पन्थाः३२४ कः ?" “गोरखपन्थाः३२५ । मीननाथपन्थाः । मत्स्येन्द्र पन्थाः२५ । लीलादेपन्थाः३२६ । मुक्तादेराणीपन्थाः । अस्माकम् अमरउलिपन्थाः । राजन् ! त्वं बिरदं सिद्धचक्रवर्तित्वं मुश्च । यदि सिद्धः ततश्चक्रवर्ती२८ कथम् ? एकं बिरदं मुश्च ।" उत्तारकः कारितः । राजा सचिन्तो जातः । ३१६. मार्गावृलिताः. ३१७. समागता. ३१८. सुखासना आरूढा । सामागताः ।. ३१९. गुरु. ३२०. राउल. ३२१. उलि. ३२२. उलि. ३२३. पद. ३२४. पंथा. ३२५. गोरषथः. ३२६. °पंथः. ३२७. येदि. ३२८. वर्तिः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy