SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १५ राज्ञा सा परिणीता । पुनः आचाम्लिकामारुह्य स्वपुरे वाटिकायां समागतः । प्रवेशो जातः । क्षेत्रपालस्तस्मिन् दिने सोमशमद्विजगृहे समायातः । तत्राऽन्यः२५८ कोऽपि नहि । ताम् उमादेवीं५९ ६५ खण्डानि कृत्वा बलिविधानं कृतम् । द्विजः६१ स्वगृहे प्रहितः ॥ राज्ञस्तृतीयो दण्डः सञ्जातः । [४] पुना राज्ञा पृष्टम् । “ कथ्यताम् ।" ताभिश्चतुर्थ वितउं पृष्टम् । “ पुरोहितस्य दानं दीयताम् ।” राज्ञा पुरोहितस्याऽग्रे५२ उक्तम् । “ दानं गृहाण ।” पुरोहितेनोक्तम् । “ राजन् ! विंशतिनखोपार्जितं बिना दानं न गृह्णामि"।" राज्ञा तदर्थमुपक्रमः प्रारब्धः । सन्ध्यायां वाहिन५ वेषं कृत्वा चतुःपथे गत्वा स्थितः । मरूडीआरामिण्या अस्मिन्नवसरे सावित्र्या अग्रे कथितम् । “ पातालपुरे अलिञ्जरनागस्य चतुर्णां कन्यानां विवाहोऽस्ति । तत्र निमन्त्रिताऽस्मि । त्वमपि आगच्छ ।” “ मद्भगिन्या उमादेव्याः२६७ शोकोऽस्ति ।” हरालीया कारिता । शोक विमोच्य सार्थे नीता । पुफडालाकग्रहणे योग्यं मदाकं वाहित्र" राजानं चकार । मरूडीमालिन्या दण्डेन शल्या उद्घाटिता। पातालपुरे गता। सरउपकण्ठे दण्डकं डालकं पुष्पाणां मदाकं वात्रिं मुक्त्वा मध्ये गता सा। तावता राजा पुष्पडालकं सरसि प्रक्षिप्य दण्डं गृहीत्वा तत्राऽऽगतः । तावता वरपरिणयंनसामग्री०३ कुर्वन्तः सन्ति । घोटक ऊोऽस्ति । तेन चटित्वा दण्डं करे लात्वा राजा चत्वारः कन्याः परिणीय वलितः । २५८. तत्राऽन्य. २५९. ऊमादेवी. २६०. पंडानि. २६१. कृतद्विज. २६२. पुन राजा. २६३. पुरोहिततस्याग्रे. २६४. गृह्णामि. २६५. वाहेत्रां. २६६. कथं. २६७. ऊमा. २६८. विमुच्य. २६९. वाहेत्रं. २७०. उदघाटिता. २७१. वाहेत्रां. २७२. सरशि. २७३. 'परणयनासामाग्री. २७४. परिणीतायः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy