SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १३ २३४ “ मदीयमेतच्चरित्रं कस्याऽग्रे नोच्चरिष्यसि तदा न मारयामि । " "" एवं नोच्चरिष्यामि । ” पुनरपि चलितः । तामग्रे उपवेश्य २५ गृहीता सा सूर्योदये तं सुरूपं दृष्ट्वा रञ्जिता । एकस्मिन्नगरे प्राप्तौ । तत्र नद्यां तां वृक्षतले मुक्त्वा राजा स्वयम् अन्नार्थं गतः मध्ये तावता एका कुट्टिनी समायाता । तया सा दृष्टा । विस्मिता | “रे भागिने यि ३५ ! त्वं कुत्र गताऽसि ? भव्यं जातं मिलिता यत् त्वम् । " _२३७ करभीसमेतां तामानीय गृहे नीता । शल्यहस्तपुत्रस्य दत्ता । विवाहारम्भो मण्डितः । तेन मूषको बाणेन हतः । पातितः । ताभिः प्रशंसितः । तया दृष्टं स्वरूपम् ३८ । तदा तस्या वैराग्यं जातम् । काष्ठभक्षणाय सा सज्जीभूता । स्थापिता न तिष्ठति । शल्यहस्तात् बीटकं याचितम् । न ददाति । पृष्टं पुनः सा न कथयति । " चितागता कथयिष्यामि " 1 तत्र सर्वं गतम् । तया वृत्तान्तः कथितः । २३९ अस्मिन्नवसरे विक्रमादित्योऽपि विलोकनाय समायातः । द्विपटीदर्शनेन उपलक्षितः । प्रकटीभूतः । शल्यहस्तश्चरणौ पतितः । राजा कन्यां परिणीय [रत्नानि च गृहीत्वा ] ४० चतुरङ्गसेनोपेत उज्जयिन्यां गतः । प्रवेशो जातः ॥ द्वितीयो दण्डश्छत्रस्य' जातः ॥ . २४१ [३] "" वृद्धानां पार्श्वे राज्ञा पृष्टम् । 'पुनः कथ्यताम् । तृतीयं वितउं । " उमादेवीचरित्रं विलोक्य कथ्यताम् । 66 66 का सा ? " 'अस्याम् उज्जयिन्यां सोमशर्मद्विजस्य भार्या उमादेवी । तस्य गृहस्य द्वारे आचाम्लिकावृक्षस्याऽभिज्ञानम् । 39 93 २४५ तत्र शिष्याणां *५ लेखशालाऽस्ति । तत्र शिष्यरूपं कृत्वा पठनाय गतः । Jain Education International २३४. नोच्चरिष्यति. २३५. उपविश्य. २३६. भागिनेऽयि २३७. 'हस्ति' २३८. सुरूपं. २३९. चिंतागता कथयष्यामि, २४०. शिल्यहस्त चरणौ पतितः २४००. The context at , the commencement of the story requires such a phrase २४१. दंड छत्रस्य, २४२. ऊमा २४३. 'शर्मा' २४४ ऊमा ? २४५. शिष्यानां. For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy