SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ [२] द्वितीयं वितउं । “त्रम्बावत्यां पुर्यां त्रम्बसेनो राजा । तस्य आवासात् द्वितीयभूमेः२० रत्नानि गृहीत्वा आगच्छ ।” तदा राजा राज्य मन्त्रिणे भलाप्य निर्गतः । तत्र गतः । राज्ञा भोजनार्थ धान्यानि बाह्ये पचित्वा मध्ये नीयन्ते । जनानां शिरसि दीयन्ते । तेषां मध्ये भूत्वा आवासे गतः । तत्र ५० अपवरिकाः । भुक्त्वा२२ तासां मध्ये स्थितः । सन्ध्यायां निःसृतो द्वितीयभुवने२३, रत्नानि न । तृतीयभुवने वृद्धया वृषल्या समं गतः। तत्र राजकन्या कुमारी तिष्ठति । तस्याऽग्रे १६ सोलहिका नृत्यं कुर्वन्ति । नृत्यं विसर्जितम् । तया तालक दत्तम् । कन्या मध्येऽस्ति । सोऽपि तत्र स्थितः । . अस्मिन्नवसरे गवाक्षे कन्याया लेखः केनाऽप्यर्पितः । जालिकामुद्घाट्य वाचितः । तत्र रक्तसण्ढी आनीताऽस्ति । सा रत्नानि लात्वा तामारूढा । द्विपटी मध्ये विस्मृता। तस्या आनयनाय पुरुषः प्रहितः । एतावता विक्रमादित्येन शय्याया द्विपटी गवाक्षाधो मुक्ता । स पुमान् तां ग्रहीतुम्२६ अधः प्रविष्टः । तदा राज्ञा करवालं लात्वा तस्य शिरश्छेदितम् । तां द्विपटीं गृहीत्वा स्वयं सण्ढी चटितः । मौनवानेवान्यविषयमार्गे याति । तदा तया पृष्टम् । “ त्वं कुत्र यास्यसि ?" तेनोक्तम् ! " पूर्वस्यां दिशि चतुरङ्गङ्तकारद्वारे हारिताऽसि । तस्य वामपयिष्यामि ।" तदा तया चिन्तितम् । " अहो ! उभयभ्रष्टा जाता !” मौनमाश्रित्य स्थिता । ... १२ योजनमतिक्रम्य उत्तीर्य सुप्तः । सा जागतिः । तदा सिंहद्वयमागतम् । तया जागरितः । तेन एकवाणेन विद्धौ मृतौ । तदा कथितम् । “रे ! बाणमानय३१ ।" नाऽऽनयति । " नाऽऽनेष्यसि , तदा मारयामि ।" " मा मारय३३ ।" २२०. द्वितीयभौमौ. २२१. अपवरिका. २२२. भुक्ता. २२३. निसृतो द्वितीया. २२४. वृषलासमं. २२५. विस्मृताः, २२६. गृहीतुं. २२७. शिरच्छेदितं. २२८. हारितास्ति. २२९. स्थिताः. २३०. जागतिः. २३१. बाणमानयः. २३२. नानयष्यति. २६३. मारयः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy