SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ वज्रपञ्जराच्छादिताः" प्रतोलीद्वारे समागताः। तदा १६ सुवर्णमयपुत्तलिकाभिर्दोरकसचारेण" जल्पितम् । " यूयं गूर्जरराज्ञो दत्ताः ।” तदा षण्णां हृदयस्फोटो जातः । मायूराणी पेथूराणी" द्वे गृहीते। राजा श्रीजयसिंहदेवो विजययात्रानन्तरं कुशलेन पत्तने समागतः । प्रवेशो जातः ।। श्रीमदनभ्रममहाराजाप्रबन्धः समाप्तः ॥ श्रीः ॥ शुभं भवतु लेखकपाठकयोः ॥ [इति मदनम्रममहाराजप्रबन्धः ॥२॥] १९५. 0., K. °च्छादिता. १९६. (0., K. समागता. १९७. G. सुवर्णमया; 0. स्वर्णपुत्तलिकाभिदोरकसंचारकेन; K. स्वर्णमयपुत्तलिकाभिदोरकसंचारकेन. १९८. ०. हृदयं स्फोटो. १९९. 0. पृथुलश्रेणी १ मनोहरा २; K. पृथुलश्रोणी १ मनोहरा २. २००. G., O., K. द्वौ गृहीतो. २०१. G. श्रीपत्तने समागतः; 0. पत्तने समागताः. २०२. 0. इति मदनभ्रमराजाप्रबंधः; K. इति श्रीमदनभ्रमराजाप्रबंधः ॥१॥ श्रीः ॥. Mss. O., K. end here. २०३. लेषक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy