SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ [अथ विक्रमादित्यपञ्चदण्डच्छत्रप्रबन्धः ॥३॥] श्रीविक्रमादित्यस्य पांचदंडीया छत्रसम्बन्धो लिख्यते ॥ अन्यदा उज्जयिन्यां श्रीविक्रमादित्यो राजपाटिकां कृत्वा वलमानो नगरमध्ये गञ्छकसेर्या अग्रे आगच्छन् शृणोति । सेर्याः परिसरम् एका स्त्री प्रमार्जयती स्थिता । तदा एकया५ गवाक्षस्थया पृष्टम्- " रे कथं स्थिता?" तयोक्तम्-" राजा समायाति ।" पुनः गवाक्षस्थया कथितम् । “न दीठउ युराउ ! जाणे पांचदंडीउ छत्र धरावइ छइ !" एतत् श्रुत्वा स्वावासे०६ गत्वा तम्या आकारणं प्रहितम् । तद्वद्धाः समागताः । राजा व पितः । राज्ञा पृष्टम् " पांचदंडिकं छत्रं कुर्वन्तु ।" " तत्कृते कुर्मः यो अस्मदीयवीतानि पंच करोति ।" राज्ञोक्तम्- “ अहं करिष्यामि ।" " ततः कृत्वा समर्पयिष्यामः।" राजा वदति । " कथ्यताम् ।” [१] ताः कथयन्ति । “प्रथमम् एतां स्त्रियं फलहकत्रयेण जित्वा परिणय ।" सा समेता सशृङ्गारा सखीवृता । राजा न जयति । एको दिवसो जातः । द्वितीयदिनमप्यभवत् । तस्य रात्रौ तस्मिन् पाटके गत्वा विलोकितम् । सहर्षा वदन्ति । " राज्ञो विभाते हारिभविष्यति।" तत् श्रुत्वा विखिन्नो नगरान्निर्गतो यक्षभुवने गतः । तावता यक्ष आयातः । पृष्टम् । “ कोऽयं पथिकः ?" २०४. लिष्यते. २०५. एकदा. २०६. स्वाआवासे. २०७. वितानि. २०४. समर्पयिष्यामि. २०९. राज्ञोर्विभातेर्हारिभविष्यति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy