SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ षोडशदिने५ षोडशजनानां १७० .१७२ युद्धं प्रगुणितम् । गाऊ ५ प्रमाणं रणक्षेत्र कृतम् । प्रतोलीकटकान्तराले " द्वयोः पार्श्वयोः १९ पट्टकूलयवनिका बद्धा । मदनभ्रमो राजा आयातः । सप्तशतअश्विकारूढा नव्ययौवनाभिरामाः सशृङ्गारा युवत्यः कटकसन्मुखं' प्रहिताः । समीपे गत्वा वलिताः । ताभिः समं श्रीजयसिंहदेवस्य अश्वाः पृष्टिमा १५ पूर्वदिशि प्रतोल्यां प्रविष्टाः । राजाऽपि साथै आनीतः । द्वयो राज्ञो - १७२ १७६ .२७८ मेंलो । ८० श्रीमदनभ्रमेण राजा आवासे नीतः । भक्तिः कृता " । प्रीतिर्जाता ८२ । १७९ श्रीजयसिंहदेवस्याऽये राज्ञोक्तम् । १८३ (6 ' त्वं काष्ठकबाडिको राजा । गृहे स्थितः कथं राजलीला " न करोषि ? द्वादशवर्षं यावत् बा कथं परिभ्रमसि ? राजकेलिं कुरु । 99 जयसिंहदेवोक्तम् ! " सत्यं त्वयि दृष्टेऽहं काष्ठकबाडी" राजा । १११८६ Jain Education International १९१८ ३ राज्ञा"" मदनभ्रमेण" तुष्टेन राज्ञो" अष्टदिक्करिका विचक्षणाः" सुलक्षणा रूपयौवनवत्यः १९ नामानि प्रीतिमती १०१ प्रियतमा २ अभीष्टवक्रा " कामप्रिया ४ मृगलोचना ५ चन्द्रवदना ६ पृथुश्रोणी मनोहरा ८ सुशृङ्गारिताः १२ समर्पिताः १३ । गृहीत्वा निर्गतः १४ । सुखासनाधिरूढा " १९१० ७ १९४० १६५. O., K. षोडशमे दिने. १६६. O, K. राजानां १६७. G. प्रगुणीकृतं. १६८. O., K. गाऊ ५ रणक्षेत्र कारापितं । प्रतोलीकटकांतरे, १६९. G. पार्श्वयो. १७०. G. वद्धा; K. पट्ट कूलजवनिका बद्धा. १७१. G. 'यूवनाभिरामा; O, K. नवयौवनाभिरामा. १७२. O., K. सुशृंगारा. १७३. ०. संमुखं. १७४. G. प्रहिता १७५ 0 अवं अश्वापृष्टिलमः ; K. अश्व अश्वापृष्टिलग्नः १७६. G. प्रविष्ठा 0., K. प्रविष्टः १७७. 0., K. omit अपि. १७८. G. लर्जातः ; O, K. राज्ञो मेलो जातः १७९. G. भ्रमेन; O, K. मदनभ्रमेन. १८०. O., K. स्वावासे. १८१. G. कृताः. १८२. G. 'जताः १८३. O, K. श्रीजयसिंहस्याग्रे. १८३०. G., O, K. काष्ट. १८४. O, K. राज्यलीलां K. adds another कथं here. १८४. 0., K. कथं बाह्य. १८५. 0., K. काष्ट. १८६. G. omits these two lines. १८७. ०. राजा. १८८. G., 0. भ्रमेन; K. भ्रमे १८९०., K. omit this word. १९०. ०. अष्टो विलक्षणा; K. अष्टौ विचक्षणा. १९१. G. omits the passage from नामानि to मनोहरा ८. १९१. 0. omits figure १ . १९१b. O., K. वक्ता. १९१८. O., K. चंदवदना. १९२. G. सुरूंगारिताः १९३. ०. प्रदत्ता राजा; K. प्रदत्ताः । राजा. १९४. 0., K. चचाल. १९४८ 0 सुखासनारूढा; K. सुखासनादिरूढा. 0. has afterwards erased दि after ना by drawing small verticle strokes above it. For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy