SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभचरितम् [ २, ४८ - जीवमन्ये प्रपद्यापि तद्धर्म प्रति वादिनः । विवदन्ते प्रबन्धेन विविधागमवासिताः ॥ ४८ ॥ कूटस्थनित्यतां केचित्केचिदाहुरकर्तृताम् । अन्ये तु जडतामन्ये चित्तसंततिरूपताम् ॥ ४९ ॥ इत्याद्यनेकसिद्धान्तगहने गहने स्थितः । यातु दिग्भ्रमसंभ्रान्तः पुरुषः केन वर्मना ॥ ५० ॥ शतैः प्रकारैः शतधा अनेकप्रकारैरित्यर्थः । विशीर्यते विनश्यति । शृ हिंसायां कर्मणि लट् ॥४७॥ जीवमित्यादि। अन्ये केचित् । विविधागमवासिताः विविध नाप्रकारैः आगमैर्वासिताः संस्कृताः । वादिनः मिथ्यावादिनः । जीवं जीवपदार्थम् । प्रपद्यापि अङ्गीकृत्यापि । तद्धर्म प्रति जीवस्य धर्म प्रति । 'भागिनि च प्रतिपर्यनुभिः' इति द्वितीया। प्रबन्धेन नाना प्रविधेन' विवदन्ते विवादं कुर्वन्ति । वद व्यक्तायां वाचि । 'विप्रलापे वा' इति तङ् ॥४८॥ कूटस्थेत्यादि । केचित् अन्ये । कूटस्थनित्यतां कूटस्थश्चासौ नित्यश्च तथोक्तः तस्य भावः तां त्रिकालव्याप्यविनश्वरस्वरूपम्। आहुः ब्रुवन्ति । केचित् अन्ये । अकर्तृताम् अकर्तुः भावः तां सुखदुःखाद्यकर्तृत्वम् । आहुः ब्रुवन्ति । अन्ये तु केचित्तु जडताम् अज्ञानत्वम् । 'जडोऽज्ञः' इत्यमरः । आहुः ब्रुवन्ति । अन्ये केऽपि । चित्तसन्ततिरूपतां चित्तस्य ज्ञानस्य सन्ततिरेव सन्तानमेव रूपं स्वरूप यस्य तस्य भावः ताम्, विज्ञानाद्वैतस्वरूपत्वमित्यर्थः । आहुः ब्रुवन्ति ॥४९॥ इतीत्यादि । गहने प्रवेष्टुमशक्ये । 'गह्वरदुःखविपिनकलिलेषु गहनम्' इति नानार्थकोशे। इत्याद्यनेकसिद्धान्तगहने इति आदिर्येषां ते इत्यादयः, अनेके च ते सिद्धान्ताश्च तथोक्ताः, त एव गहनं तस्मिन इत्यादिनानामतारण्ये । स्थितः तिष्ठतिस्म स्थितः । दिग्भ्रमसंभ्रान्तः दिशां ककुभां भ्रमेण मोहेन संभ्रान्तो मोहितः। पुरुषः जीवः । केन वमना केन मार्गेण । योतु गच्छतु । या प्रापणे लोट् ॥५०॥ सांख्य, नैयायिक और बौद्ध आदि अन्यवादी जीवतत्त्वको स्वीकार करके भी उसके नित्यत्व आदि धर्मोंको लेकर आपसमें विवाद करते हैं, तथा अपने-अपने पक्षके समर्थन में अपने-अपने शास्त्रोंके संस्कारवश प्रमाण भी उपस्थित करते हैं ॥४८॥ सांख्य लोग जीवको सर्वथा नित्य और सुख-दुःख आदिका अकर्ता मानते हैं। ये लोग कहते हैं कि प्रधान-अचेतन सुख आदिका कर्ता है और पुरुष-चेतन उसका भोक्ता। नैयायिक लोग जीवको जड़ मानते हैं। वे कहते हैं कि जीव स्वयं ज्ञानवान् नहीं है; ज्ञानके समवायसे वह ज्ञानवान् है। बौद्ध लोग जीवको चित्तज्ञानकी सन्तति रूप मानते हैं। उनका कहना है कि ज्ञानकी सन्तान ही जीव है ॥४६॥ इत्यादि अनेक सिद्धान्तोंके दुर्गम एवं बीहड़ जंगलमें जो यात्री अपनी गन्तव्य दिशा ही भूल गया हो, वह किस मार्गसे जाये-किस सिद्धान्तको अपनाकर अपने लक्ष्यको सिद्ध करे ? भगवन् १. आ नाना प्रविदेन । २.= सांख्याः । ३. नैयायिकाः । ४. बौद्धाः । ५. = सन्तान एव । ६. कूटस्थ "इत्यादि श्लोकके पूर्वाद्ध में सांख्योंके दो सिद्धान्त बतलाये गये हैं-पहला कूटस्थ नित्यताका और दूसरा अकर्तृत्वका । निर्णयसागरको मुद्रित प्रतिके टिप्पणसे ज्ञात होता है कि पूर्वाद्ध में पहला सिद्धान्त सांख्योंका और दूसरा मीमांसकोंका है। किन्तु टिप्पणकारका यह निरा भ्रम है। यदि टिप्पणकारकी दृष्टि इसी सर्गके ८१, ८२, ८३ नं. के श्लोकोंपर पड़ जाती, तो उन्हें यह भ्रम नहीं होता। पूर्वार्द्ध में 'केचित्' का दो बार प्रयोग न होता, तो भी वे इस भ्रमसे बच सकते थे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy