SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः अजीवश्च कथं जीवापेक्षस्तस्यात्यये भवेत् । अन्योन्यापेक्षया तौ हि स्थूलसूक्ष्माविव स्थितौ ।।४।। कथं च जीवधर्माः स्युर्वन्धमोक्षादयस्ततः । सति धर्मिणि धर्मा' हि भवन्ति न तदत्यये ॥४६।। तस्मादुपप्लतं सर्व तत्त्वं तिष्ठतु संवृतम् । प्रसार्यमाणं शतधा शीर्यते जीर्णवस्त्रवत् ।।४।। ब्रुवन्ति । 'ब्रुवस्तिप्यञ्चत-' इत्यादिना रोरु सादेशः ब्रुव आह इत्यादेशश्च । लट् ॥४४॥ अजीव इत्यादि। तस्य जीवपदार्थस्य । अत्यये अभावे सति । जीवापेक्षः जो पदार्थसापेक्षः । अजीवश्च अजीवपदार्थः । कथं केन प्रकारेण । भवेत् स्यात् । जीवपदार्थस्य विद्यमानत्वे अजीवपदार्थ इति व्यपदेशः, तदभावे तद्वयपदेशाभावः, तस्मात्कारणात अजीवपदार्थस्य जीवपदार्थापेक्षेत्यर्थः। अजीवजीवपदार्थो स्थलसूक्ष्माविव । इव शब्दो वाक्यालङ्कारे। अन्योन्यापेक्षया परस्परापेक्षया। स्थितो तिष्ठतः स्म हि । ष्ठा गतिनिवृत्तो कर्तरि क्तः ॥४५।। कथमित्यादि । तत: जीवाजीवयोः परस्परापेक्षया विद्यमानत्वात् । बन्धमोक्षादयः बन्धश्च मोक्षश्च बन्धमोक्षौ तो आदी येषां ते तथोक्ताः। जीवधर्माः जीवस्य धर्माः । कथं च केन प्रकारेण । स्युः भवेयुः । धर्मिणि धर्माः सन्ति अस्य इति धर्मी तस्मिन् । सति विद्यमाने। धर्माः स्वभावाः । भवन्ति सन्ति । भू सत्तायां लट । तदत्यये तस्य धर्मिणः अत्यये नाशे। न हि धर्माः न भवन्ति हि ॥४६॥ तस्मादित्यादि । तस्मात् कारणात् । सर्व विश्वम् । तत्त्वं जीवादि वस्तुस्वरूपम् । उपप्लुतं' निराकृतं संवृतम् असत्यम् । तिष्ठतु वर्त्तताम् । प्रसार्यमाणं प्रसार्यते इति प्रसार्यमाणं विस्तीर्यमाणम् । कर्मण्यानश् । जीर्ण वस्त्रवत् विशीर्णवस्त्रमिव । शतधा जो प्रत्यक्ष आदि किसी भी प्रमाणसे सिद्ध हो ॥४४॥ जीव पदार्थकी सत्ता जब किसी प्रमाणसे सिद्ध नहीं होती, तो उसका अभाव ही मानना होगा, और उसका अभाव माननेपर अजीव पदार्थ कैसे सिद्ध हो सकता है ? क्योंकि जीव और अजीव पदार्थोंका व्यवहार परस्पर सापेक्ष है। जैसे स्थूल और सूक्ष्मका व्यवहार । स्थूल व्यवहार तभी होता है, जब कोई सूक्ष्म हो और सूक्ष्म व्यवहार भी तभी होता है, जब कोई स्थूल हो। इसी तरह जीव व्यवहार अजीवको जानकर और अजीव व्यवहार जीवको जानकर किया जाता है ॥४५।। और जब जीव पदार्थ ही सिद्ध नहीं है, तो उसके बन्ध और मोक्ष आदि धर्म कैसे सिद्ध हो सकते हैं ? क्योंकि धर्मी-पदार्थके होनेपर ही उसका कर्म-स्वभाव या गुण सिद्ध होता है, न कि उसके अभावमें ॥४६॥ अत: जीव, अजीव, बन्ध और मोक्ष आदि सभी तत्त्व बाधित हैं। ऐसी स्थितिमें वे शास्त्रोंमें ही छिपे रहें। अन्यथा ज्यों-ज्यों विचार किया जायगा त्यों-त्यों पुराने सड़े-गले वस्त्रकी तरह उनमें सैकड़ों उलझनें उपस्थित हो जायेंगी। गला हुआ पुराना कपड़ा तभीतक सुन्दर मालूम पड़ता है, जबतक उसकी तह न खोली जाये। तह खोलनेपर तो उसकी सैकड़ों धज्जियाँ दृष्टिगोचर होने लगती हैं, और वे आपसमें उलझने भी लगती हैं ॥४७॥ १. इ 'धर्मा' इति नास्ति । २. स्थूलश्च सूक्ष्मश्चेति स्थूलसूक्ष्मौ तद्वत् । ३.= औपम्य वाचकः । ४. आ आदिः। ५. = उपप्लुतं बाधितं संवृतमप्रसारितं वा। ६. = विस्तार्यमाणम् । ७. श स 'नत् । ८. श वस्त्र इव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy