SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ [२, ४३ चन्द्रप्रमचरितम् ततोऽवगन्तुमिच्छामि त्वत्तस्तत्त्वं जगत्प्रभो। संदिग्धं हि परिज्ञानं गुरुप्रत्ययवर्जितम् ॥४३॥ केचिदित्थं यतः प्राहुर्नास्तिकागममाश्रिताः।' न जीवः कश्चिदप्यस्ति पदार्थो मानगोचरः ॥४४।। त्यादि । सचराचरे चराश्च अवराश्च चराचराः तै: सह वर्तन्ते इति सचराचरं तस्मिन्, जङ्गमस्थावरसहिते इत्यर्थः । भुवने जगति । यत् वस्तु । दिव्यज्ञानमये अपूर्वज्ञानस्वरूपे। तव भवतः। चक्षुषि ज्ञानचक्षुषि । न स्फुरितं न दृष्टम् । तत् वस्तु । खपुष्पम् आकाशकुसुममिति । मन्ये जानामि । मनि ज्ञाने लट् ॥४२।। तत इत्यादि । ततः तस्मात कारणात् । जगत्प्रभो जगतां प्रभो जगन्नाथ । त्वत्तः त्वत् त्वत्तः भवतः सकाशात् । तत्त्वं वस्तुस्वरूपम् । अधिगन्तुम् अधिगमनाय अधिगन्तुं ज्ञातुम् । गत्यर्थानां धातूनां ज्ञानार्थत्वादित्यर्थः । इच्छामि वाञ्छामि । इषु इच्छायां लट् । 'यं मिषोः इच्छ इति दादेशः३ ( 'यम्गमिषोशिश च्छः' शाकटा० ४।२।५७ यम् गम् इषु इत्येतेषां धातूनां शि प्रत्यये छकारादेशो भवति । यच्छति गच्छति इच्छति )। गुरुप्रत्ययजितं गुरोः प्रत्ययेन उपदेशेन वजितम् । परिज्ञानं विज्ञानम्। संदिग्धं संशयितम् । हि स्फुटम् । अर्थान्तरन्यासः ॥४३।। केचिदित्यादि। मानगोचरः मानस्य प्रमाणस्य गोचरो विषयः सामान्य विशेषात्मा प्रमाणार्थो विषय इत्यभिप्रायः । कश्चिदपि एकोऽपि । जीव: जीवति जीविष्यति अजीजीवत' इति जीवः प्राणिपदार्थः वस्तू । नास्ति न विद्यते। अस भुवि । लट् । नास्तिकागमं नास्ति परलोकादिमदिमतिर्यस्य [सः] नास्तिक: चार्वाकः, तस्य आगमं मतम् । आश्रिताः आश्रयन्ते स्म तथोक्ताः, अङ्गीकृता इत्यर्थः । केचित् अन्ये । इत्थम् अनेन प्रकारेण । 'कथमित्थमुः' इति साधुः । यतः यस्मात् । यतः कस्मात्(?)। प्राहुः औरस्थावर जगत्में, मैं उस वस्तुको आकाशका फूल समझता है, जो आपको दिव्यज्ञानकी दष्टिसे ओझल हो ॥४२॥ हे जगन्नाथ ! इसीलिए मैं आपसे तत्त्वोंका स्वरूप जानना चाहता है; क्योंकि गुरुके उपदेशके बिना तत्त्वज्ञानमें सन्देह बना रहता है ।। ४३।। कोई नास्तिकागमानुयायी ( चार्वाक दर्शनवाले, और कुछ बातोंमें चार्वाकोंसे भी चार कदम आगे चलनेवाले 'तत्त्वोपप्लव' दर्शनके अनुयायी ) यह कहते हैं कि 'जीव' नामका ऐसा कोई पदार्थ ही नहीं है, - ------- - १. चार्वाक दर्शन बहुत पुराना है। इसका उल्लेख महाभारतमें भी मिलता है। इस दर्शनको दृष्टिसे पुण्य-पाप, स्वर्ग-नरक और आत्मा-परमात्माको स्वतन्त्र सत्ता नहीं है; पृथिवी, जल, तेज और वायु ये चार भूत हैं ( आकाश नहीं ); जीव भूत चतुष्टयके संयोगसे उत्पन्न होता है, जो देहके साथ उत्पन्न होकर, उसीके साथ नष्ट हो जाता है और केवल प्रत्यक्ष ही प्रमाण है। तत्त्वोपप्लवदर्शन, चार्वाकदर्शनसे उत्पन्न हआ एक नवोन दर्शन है। यों यह दर्शन स्थूल रूपसे चार्वाकदर्शन समझा जाता है, किन्तु सूक्ष्म विचार किया जाये, तो उससे भिन्न है, यद्यपि उसीसे उत्पन्न हुआ है। भिन्नताका कारण मान्यताका भेद है। चार्वाकदर्शन, भतचतुष्टय रूप चार तत्त्व, किसी-न-किसी रूपमें जीवतत्त्व, और अन्य प्रमाणको न मानकर भी प्रत्यक्ष प्रमाणको स्वीकार करता है, जब कि तत्त्वोपप्लव दर्शन किसी भी तत्त्व और किसी भी प्रमाणको नहीं मानता। इस दर्शनकी दष्टिसे सर्वत्र बाधा-ही-बाधा है। इसीलिए आचार्य विद्यानन्दने अष्ट सहस्रीमें उक्त दोनों दर्शनोंकी पथक-पृथक समालोचना की है। प्रस्तुत प्रकरणमें महाकवि वीरनन्दोने तत्त्वोपप्लवदर्शनको यहां पर्वपक्षके रूपमें उपस्थित किया है। २. आचरः। ३. श स ' '-चिह्नितः पाठो नास्ति । ४. आ अजिजीवत । ५. = प्राणी। पदार्थः वस्तु । ६. श स आगमों । ७. = अङ्गीकृतवन्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy