SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ [२,१ [ २. द्वितीयः सर्गः] अथैकदास्थानगतं प्रतीहारनिवेदितः। वनपालो महीपालमिति नत्वा व्यजिशपत् ॥१॥ देव देवोचितस्थाने सुगन्धिपवने वने । मुनिरेकः समायातः शब्दार्थाभ्यां मनोहरे ।।२।। भुवनव्यापिनी भव्यपुण्डरीकाभिनन्दिनीम् ।। धत्ते श्रीधर इत्याख्यां यो भानुरिव दोधितिम् ॥३॥ श्रीपुष्पदन्तजिनपं प्रणमामि नित्यं यत्कायकान्तिरजताद्रिसमानशोभम् । देवासुरोरगनरेन्द्रकिरीटकोटीमाणिक्यकान्तिपरिचर्चितपादपीठम् ॥ अथेत्यादि । अथ प्रथमसर्गनिरूपणानन्तरम् । एकदा एकस्मिन् दिने । प्रतीहारनिवेदितः प्रतीहारेण द्वारपालेन निवेदितो ज्ञापितः । वनपाल: उद्यानपाल: । आस्थानगतं सभायां स्थितम् । महीपालं पद्मनाभमहोपतिम् । नत्वा नमनं पूर्व ( पश्चात् किंचित् ) प्रणम्य । इति वक्ष्यमाणप्रकारेण । व्यजिज्ञपत् व्यज्ञापयत् । ज्ञा अवबोधने णिजन्ताल्लङ ॥१॥ देवेत्यादि। देव भो राजन् । देवोचितस्थाने देवानाम् उचितं योग्यं स्यानं यस्य' तस्मिन् । सुगन्धिपवने शोभनगन्धसहितवायुयुक्ते । शब्दार्थाभ्यां शब्देन नाम्ना अर्थेन च अभिधेयेनापि च । मनोहरे मनोहरनास्ति । वने उद्याने । एकः कश्चित् । मुनिः यतीश्वरः। समायात: समागतः ।। २ ।। भुवनव्यापिनीमित्यादि । यः मुनिपतिः। भवनव्यापिनी भुवनं लोकं व्याप्नोतीत्येवं शीला ताम् । भव्यपुण्डरीकाभिनन्दिनी भव्यपुण्डरीकाणां भव्यश्रेष्ठानाम् अभिनन्दिनी संतोषकरीम्, पक्षे भव्यानि मनोहराणि पुण्डरीकाणि कमलानि अभिनन्दनशीला ( अभिनन्दयतीत्येवंशीला ) विकासनशीला ताम् । भानुः सूर्यः । दीधितिमिव किरणमिव । श्रीधर इत्याख्या श्रीधर इति नामधेयम् । धत्ते डुधाञ् धारणे च इसके बाद एक दिनको बात है। राजा पद्मनाभ सभामें बैठा हुआ था। इतने में द्वारपालने उसे मनोहर बागके मालीके आनेको सूचना दी, और उसकी अनुमति लेकर मालीको अन्दर लिवा ले गया। वहाँ पहुँचते ही मालीने राजाको प्रणाम किया और कहा-॥१॥ राजन् ! जिसमें देवोंके योग्य स्थान है और जहाँ सदा सुगन्धित वायु बहा करती है, वह बाग न केवल नामसे बल्कि अर्थसे भी मनोहर है। वहींपर एक मुनिराज पधारे हैं ॥२॥ उनका नाम श्रीधर है जो विश्वके कोने-कोने में प्रसिद्ध है। उसे सुनकर भव्य जीवोंको बड़ा आनन्द होता है। जैसे सूर्यको किरणें सारे संसार में फैली हुई है। वे सुन्दर कमलोंको विकसित कर १. श स नन्तरे । २. आ पालकेन । ३. = विज्ञापयामास । ४. = ज्ञर ज्ञाने ज्ञापने च । ५. = यस्मिन् । ६. शोभनो गन्धो यस्य स सुगन्धिः , सुगन्धिः पवन: पवमानो यस्मिन् स तस्मिन् । ७. आ प्रतावेव 'किरणमिव' इति समुपलभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy