SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 30 - १, ८१] प्रथमः सर्गः असुखैकफलं प्रभज्य यो रसति' प्रेममयं न पल्लवम् । - प्रविरक्तमतिः प्रवर्तते पुरुषः श्रेयसि हा स वञ्चितः ॥७॥ इति विषयविरक्तश्छन्नया कर्णजाहं स्वयमिव स समेत्य व्याहृतो मुक्तिदूत्या। न्यविशत मुनिमार्गे चेतसा चारुचेता । भवति हि मतिभाजां काललब्धिर्न वन्ध्या ।।८०॥ प्रपृच्छय सुतमात्मनस्तमपरेधुरुधच्छियं प्रमृज्य च तदक्षिणी विगलदश्रुणी पाणिना। असुखैकफलमित्यादि । प्रविरक्तमतिः प्रविरक्ता बुद्धियस्य सः, प्रकृष्टविरक्त बुद्धिः सन् । यः पुरुषः । असुखैकफलम् असुखं दुःखमेवैकं मुख्यं फलं यस्य तम् । प्रेममयं रागरूपम् । पल्लवं किसलयम् । रसति रसतीत्यनुकरणम् । न प्रभज्य प्रभजनं पूर्व नावमा । प्रवर्तते । सः पुरुषः । श्रेयसि सुखनिमित्तम् ! वञ्चितः प्रतारितः । हा कष्टम् । 'हा दुःखहेता उद्दिष्टो विस्मयविषादयोः' इति विश्वः ॥७९॥ इतीत्यादि । छन्नया गूढया । मुक्तिदूत्या मुक्त्या मोक्षलदम्या दूत्या सख्या । कर्णजाहम् कर्णमूलम् । 'कर्णादि पक्षाज्जाहति मले' इति जाह प्रत्ययः । समेत्य संप्राप्य । स्वयम् आत्मनैव । व्याहृत आहत इव । इति उक्तप्रकारेण । विषयविरक्तः विषयेषु पञ्चेन्द्रियविषयेषु विरक्तः । चारुचेता: चारु शोभनं चेतः चित्तं यस्य स तथोक्तः । सः कनकप्रभः । चेतसा चित्तेन । मुनिमार्ग मुनीनां यतीनां मार्गे : न्यविशत प्रविशति स्म । तथा हि-मतिभाजां मति भजन्ति स्म मतिभाजः तेषां बुद्धिमताम् । काललब्धिः कालस्य लब्धिः प्राप्तिः । वन्ध्या निष्फला । न भवति ।। ८० ॥ प्रपृच्छत्येयादि । सः कनकप्रभः । अपरेधु : अन्यस्मिन् दिने । 'पूर्वापर-' इत्यादिना एद्युस् प्रत्ययः । उद्यच्छियम् उद्यन्ती श्रीर्यस्य तमुदयोन्मुखसंपदम् । आत्मनः स्वस्य । तं सुतम्-पद्मनाभसुतम् । प्रपृच्छय प्रार्थ्य' । विगलदश्रुणी विगलत् स्यन्दन्नेत्रोदकं ययोः ते तदक्षिणो तस्य पेटो तलवारकी धारको चाटना चाहेगा ।।७८॥ जो विरक्त मनुष्य एकमात्र दुःखरूप फलके देनेवाले रागरूप नवीन कोमल पत्ते को तोड़कर शोघ्र ही कल्याणके मार्गमें नहीं लगता, खेद है कि वह ठगा जाता है-उस कल्याणसे वञ्चित ही रह जाता है ।।७७॥ इस प्रकारका विचार करते हुए निर्मलबुद्धि महाराज कनकप्रभको विषयसुखसे अतिशय वैराग्य उत्पन्न हुआ। फलतः वह हृदयसे मुनिमार्ग में प्रविष्ट हुआ। मानो मुक्ति-दूतीने गुप्तरूपमें स्वयं पहुँचकर इसके लिये उसके कानमें कहा हो । सच है, बुद्धिमानोंको काललब्धि कभो व्यर्थ नहीं जाती ॥८०। जिस दिन उसे वैराग्य हुआ, उसके दूसरे ही दिन कनकप्रभने अपने उत्तराधिकारी पुत्र पद्मनाभसे दीक्षा ग्रहण करनेकी अनुमति मांगी। यह सुनते ही उसके नेत्रोंमें आँसू भर आये । इसपर कनकप्रभने अपने हाथसे उसके आँसू पोंछ कर उसे संसारको स्थिति समझायी ! तत्पश्चात् वह १. अ यः स्पृशति आ इ यः पृशति । ( मुद्रितप्रती 'झटिति' पाठान्तरमुपलभ्यते ) । २. = रसिति झटिति प्रभज्य आमद्य न प्रवर्तते स परुषः श्रेयसि मक्त्यर्थं वञ्चितः हि विस्मये। निविण्णेन झटित्यद्यमो विधेय इति भावः । ३. आ सति - सितीत्यनुकरणम् । ४. आ हि दुःखहेता उद्दिष्टो हि वि० । ५. भजन्तीति ]। ६. श्रा श स न भवति हि । ७. आ 'कलकप्रभः' नास्ति । ८. [ पृष्ट्वा ] । ९. श स स्पन्ददात्मनेत्रोदकम् । १०. [ याभ्याम् ] | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy