SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ २१ -१,६०] प्रथमः सर्गः परस्परस्नेहनिबद्धचेतसोस्तयोरभद्धामनिधिस्तनधयः। स येन दभ्रे नरकद्विषा परं न संशयार्थेन च पद्मनाभता ॥८॥ 'कलासनाथस्य हिमातेरिव हिमेतरांशोरिव तीव्रतेजसः । न यस्य निःशेषजनानुकम्पिनो बभूव बाल्येऽपि विवेकरिक्तता ॥५६॥ समाचरन् यः शिशुभावदुर्लभाः क्रियाः कृतज्ञो नयमार्गशालिनीः । समस्तविद्याधिगम प्रवृद्धधीर्बभूव वृद्धः पलिताङ्कुरैविना ॥६०॥ एक चेतो यस्य तस्य । 'श्लुग्वा' इति समासविधादु [ २ ] तरपदस्य लोपः । पुरुषोत्तमस्य पुरुषेषूत्तमस्य श्रेष्ठस्य, नारायणस्य । तस्य नृपस्य कनकप्रभस्य । मन्दिरे राजसदने । मृगेक्षणा मृगस्येव ईक्षणे लोचने यस्याः सा, मृगसदृशनयनेत्यर्थः । सा सुवर्णमाला । लक्ष्मी: श्रोः । बभूव भवति स्म । लिट् । श्लेषः ॥ ५७ ॥ परस्परेत्यादि । नरकद्विषा नरकगतेद्विषा वैरिणाऽऽसन्न भव्यत्वाद् इत्यर्थः, पक्षे नरकासुरवैरिणा। येन परं केवलम् । संज्ञया नाम्ना । पद्मनाभता नाभी पद्मं यस्यासौ पद्मनाभः तस्य भावः । 'नाभेर्नान्नि' इत्यपप्रत्ययः । न दभ्रे न बभ्रे । धृज धारणे कर्मणि लिट् । किंतु अर्थेन च अभिधेयेन च । च-शब्दोऽपिशब्दार्थः । दघे बभ्रे । परस्परस्नेहनिद्धचेतसोः परस्परस्य अन्योन्यस्य स्नेहेन प्रेम्णा निबद्धम् आसक्तं चेतः चित्तं ययोः. तयोः कनकप्रभस्वर्णमालयोः। धामनिधिः धाम्नः तेजसो निधिनिधानम । स: स्तनंधयः पुत्रः । अभूत् अभवत् । लुङ, ॥ ५८ ।। कलासनायस्येत्यादि । हिमातेरिव हिमरूपा द्युतिः किरणा यस्य तस्येव । कलासनाथस्य कलाभिः चतुःषष्टिकलाभिः षोडशभागैर्वा सनाथस्य युक्तस्य । हिमेतरांशोरिव हिमादितरे तीक्ष्णा अंशबो यस्य तस्येव, सूर्यस्येवेत्यर्थः । तीव्रतेजसः तीवं तीक्ष्णं तेजो धाम यस्य, तस्य । नि:शेषजनानुकम्पिन: निःशेषेषु सर्वेषु जनेषु लोकेषु अनुकम्पिन: कृपावतः । यस्य पद्मनाभयं । बाल्येऽपि बाल्यावस्थायामपि । विवेकरिक्तता हेयोपादेयविज्ञानशून्यत्वम् । न बभूव न भवात स्म । चरन्नित्यादि । शिशुभावदुर्लभाः शिशुभावे बाल्यावस्थायां दुर्लभा दुष्प्रापाः । नयमार्गशालिनी: नयस्य नोतेमें आसक्त था तो कनकप्रभका मन सत्य बोलने में आसक्त था। कृष्ण नामसे पुरुषोत्तम कहे जाते थे तो कनक प्रभ पुरुषोंमें उत्तम समझा जाता था। कृष्णके महलमें जहाँ साक्षात् लक्ष्मी निवास करती थी वहाँ स्वर्णमाला कनकप्रभके महलको लक्ष्मी थी। इस तरह राजा कृष्णके समान और रानी लक्ष्मीके समान थी ॥ ५७ ॥ ___ कनकप्रभ और स्वर्णमालाका हृदय एक दूसरेके स्नेह रूप बन्धन में बंधा हुआ था। उन दोनोंके एक पुत्र उत्पन्न हुआ। वह बड़ा तेजस्वी था। उसका नाम पद्मनाभ था। पद्मनाभकृष्ण-ने, यदि नरक-नरकासुर-का बध किया था तो राजकुमार पद्मनाभने सद्विचारोंके बलसे नरकके कारणोंका निरोध किया था। इस प्रकार नरकद्वेषी दोनों ही थे। अतएव उसका 'पद्मनाभ' नाम सर्वथा सार्थक था ॥ ५८ ॥ वह चन्द्र माके समान कलाओंका स्वामी -शोतल और सूर्यके समान तेजस्वी होकर भी मनुष्यमात्रके प्रति दयालु था। बचपन में जो स्वभावतः विवेक शून्यता होती है वह उसमें नहीं थी, यह उसको एक विशेषता थी ॥ ५९ ॥ उसे दसरोंके द्वारा कृत उपकारका सदा स्मरण रहता था। जो काम बचपन में कठिन समझे १. अ एतत् पद्यमत्र नोपलभ्यते । १. टोकानुगतोऽयं पाठः । मूल प्रतिषु तु 'प्रबुद्धधी' पाठोऽस्ति । ३. [ पद्म नाभौ]। ४. [परस्परम् अन्योन्यम् । ५. श स 'सः' नास्ति । ६. श स किरणो। ७. [ हिमा शोतला द्युतिः कान्तिर्यस्य सः, तस्येव ] । ८. आ यस्य युक्तस्य पद्मनाभस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy