SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ -१,४३ ] प्रथम सगः प्रयासमुच्चैःकटकेषु भूभृतां गणेषु संचारवशादवाप या । बभूव भीतेव ततः पुनश्चिरं स्थिरा जयश्रीरधिगम्य यद्भुजम् ॥४१॥ अचिन्त्यमाहात्म्यगुणो जनाश्रयः स्वविक्रमाक्रान्तसमस्तविष्टपः। श्रिया सनाथः पुरुषोत्तमोऽप्यभून्न यो वृषोच्छेदविधायिचेष्टितः॥४२॥ गरीयसा यस्य परार्थसंपदो निसर्गजत्यागगुणेन निर्जितैः । शुचेव कल्पोपपदैर्महीरु हैर्दधे नितान्तं विमनस्कवृत्तिता ॥४३॥ न प्रमान्ति स्म। मा माने लिट् ॥ ४० ॥ प्रयासमित्यादि । या जयलक्ष्मीः उच्चैःकटकेषु उच्चैर्महत् कटकं सेना, पक्षे सानु येषां तेषु । 'कटकं वलये सानौ राजधानोनितम्बयोः' इति विश्वः । भूभृतां भूपतीनाम्, पक्षे पर्वतानाम् । 'भूभृद् भूमिधरे नृपे' इत्यमरः । गणेषु समवायेषु । श्लेषः । संचारवशात् पर्यटनवशात् । प्रयास परिश्रमम् । अवाप प्राप। पुनः भूयः । ततः संचारवशतः । भीतेव त्रस्तेव । जयश्रो: जयलक्ष्मीः । यद्भुजम्, यस्य कनकप्रभस्य भुजं बाहम् । अधिगम्य प्राप्य । चिरं दीर्घकालम् । स्थिरा निश्चला। बभूव भवति स्म । भू सत्तायां लिट् ॥ ४१ ॥ अचिन्त्येत्यादि । यः भूपः । अचिन्त्यमाहात्म्यगुणः अचिन्त्यम् अगण्यं माहात्म्यं महिमा, पक्षे व्यपगता(?)तदेव गुणः सहभावपरिणामो यस्य सः । जनाश्रयः जनानाम् आश्रयः शरण्यभूतः, पक्षे जनार्दनत्वात् जगत्सुखहेतुरित्यर्थः । स्वविक्रमाकान्तसमस्तविष्टप: स्वस्य विक्रमेण पराक्रमेण, पक्षे विशिष्टः क्रमो विक्रमो विक्रियद्धिप्राप्तश्चरणः, तेन आक्रान्तं व्याप्तं समस्तं विष्टपं लोको यस्य सः । श्रिया संपदा, पक्षे लक्ष्म्या । सनाथः युक्तः । पुरुषोत्तमोऽपि पुरुषेषु उत्तमोऽपि श्रेष्ठोऽपि, विष्णुरपि । वृषोच्छेदविधायिचेष्टितः वृषस्य धर्मस्य, पक्षे वृष इति अरिष्टासुरस्य [ स्यो ] च्छेदविधायि नाशकारि चेष्टितं व्यापारो यस्य सः । 'श्रेष्ठवासकसौरभेयधर्मराशिभेदपुरुषेषु वृषः' इति नानार्थकोशे। नाभूत् नाभवत् । भू सत्तायां लुङ् ॥४२॥ गरीयसेत्यादि । परार्थसंपदः परार्थं परनिमित्तं संपद् यस्य तस्य । यस्य कनकप्रभस्य । गरीयसा प्रकृष्टो गुरुगरीयान् तेन । 'गुणाङ्गाद्वेष्ठेयसू' इति ईयसु । 'प्रियस्थिर-' इत्यादिना गुरुशब्दस्य गराप्रताप पृथ्वीतल पर समा नहीं रहा था-ऊपर और नीचे भी चला गया ॥ ४० ॥ बड़ोबड़ी सेनाएं रखनेवाले अनेक राजा महाराजाओंके पास बारी-बारीसे जानेके कारण विजयलक्ष्मी बहुत थक चुकी थी। मानो इसोलिए वह कनकप्रभकी भुजाका आश्रय पाकर वहीं स्थिर होकर बस गई । भूभृत् शब्दका अर्थ राजा और पर्वत तथा कटक शब्दका अर्थ शिबिर ( छावनी ) और नितम्ब भाग भी होता है। इससे यहाँ यह अभिप्राय व्यक्त किया गया है कि वह विजय लक्ष्मी मानो पर्वतोंके नितम्ब भागोंमें भटकते रहनेसे चूंकि अत्यन्त थक चुकी थी, इसीलिये वह उस राजाकी प्रबल भुजाको पाकर वहीं स्थिर हो गई थी ॥ ४१ ॥ विष्णुकी महिमा अचिन्त्य थी। वे मानवमात्रके आश्रयदाता थे। उन्होंने वामनावतारमें तीन कदममें सारी भमि माप ली थी। वे श्री-लक्ष्मीके पति थे और वे पुरुषोत्तम कहलाते थे। इसी तरह महाराज कनकप्रभकी भी महिमा अचिन्त्य थी। वह शरणागतका रक्षक था। उसका पराक्रम सारे संसार में फैला हुआ था। वह श्री-सम्पत्ति का स्वामी था और पुरुषोंमें उत्तम (विष्णु) था। यों वह और विष्णु दोनों समान थे। किन्तु विष्णुने वृष-वृषासुर ( धर्म या बैल ) का उच्छेद-विनाश या वध कर डाला था, जब कि कनकप्रभने वृष-असुर ( धर्म या बैल ) के उच्छेद-विनाश या वधके लिए कभी कोई चेष्टा नहीं की ॥ ४२ ॥ वह बड़ा उदार था। उसकी सारी सम्पत्ति १. अ परार्थसंपदा । २. आ श्लिष्टः । ३. [ मनोऽगोचरम् ] । ४. [ महत्त्वगुणः - सर्वव्यापकता] । ५. [ येन ] । ६. आ 'विष्णुरपि' नास्ति । ७. [ अतिशयेन ] । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy