SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ - १,२५ ] प्रथमः सर्गः परीतशृङ्गः स्फुरदंशुजालकैर्निशासु नक्षत्रगणैः समन्ततः । そ विभाति यस्मिन् परिधिः स्थिरप्रभैरिव प्रदीपप्रकरैः प्रबोधितैः ॥२३॥ मलीमसं भृङ्गनिभेन लक्ष्मणा विलोक्यते यत्र घनाध्वमध्यगम् । हैरिवालिङ्गकोटिभिर्निघृष्टदेहच्छवि चन्द्रमण्डलम् ||२४|| मदाभम्भो विसृजद्भिरुल्लसत्तडिल्लतालंकरणैरधोगतैः । शरीरिणां गोपुरटङ्गवर्तिनां वितन्यते यत्र गजभ्रमो घनैः ||२५|| शीलाः तैः प्रतिबिम्बप्रदानशीलैः । मन्दसमीरणेरितैः मन्देन समीरणेन वायुना ईरितैः प्रेरितैः । पयोधरैः मेधैः । व्योमगतैरिति शेषः । जलेभयूथैः जलगजानां समूहैः । संकुलान्तरेव संकुलं संघटितमन्तरं मध्यं यस्याः सेव । विराजते विभाति । राजन् दीप्ती लट् ।। २२ ।। परीतशृङ्ग इत्यादि । यस्मिन् पुरे । निशासु रात्रिषु । प्रबोधितैः प्रदीपितैः । स्थिरप्रभैः स्थिरा निश्चलाः प्रभाः कान्तयो येयां तैः । प्रदीपप्रकरैः प्रदीपानां प्रकरैः समूहैरिव । समन्ततः समन्तात् समन्ततः सर्वतः । स्फुरदंशुजालकैः स्फुरत्प्रज्वलदशूनां किरणानां जालं समूहो येषां तैः । नक्षत्रगणैः नक्षत्राणां गणैनिवहैः । परीतशृङ्गः परीतानि परिवेष्टितानि शृङ्गाणि शिखराणि यस्य सः । परिधिः प्राकारः । विभाति विराजते । उत्प्रेक्षा ॥ २३ ॥ मलीमसमित्यादि । यत्र पुरे । भृङ्गनिभेन भृङ्गस्य भ्रमरस्य निभेन समानेन । उनमा । लक्ष्मणा चिह्नेन । मलीमसम् मलम - " स्यास्तीति मलीमसम् | 'मलादीमसरच' इति ईमसः प्रत्यय: । 'मलीमसं तु मलिनम्' इत्यमरः । घनाध्त्रमध्यगमू घनाध्वन आकाशस्य मध्यं गच्छतीति मध्यगम् । 'गमः खखड्डा:' इति ड-प्रत्ययः । चन्द्रमण्डलं चन्द्रस्य मण्डलं बिम्बम् । अभ्रंलिहशृङ्गकोटिभिः अभ्रं लिहन्तीत्यभ्रंलिहानि तानि च तानि शृङ्गाणि च तथोक्तानि तेषां कोटोsप्रभागा येषां तैः । ' वहाभ्रालिह:' इति रख: । 'खित्यरु -' इत्यादिना ममागमः । गृहैः मन्दिरैः । निघृष्टदेहच्छवि निघृष्टा घृष्टा देहस्य छविः कान्तिर्यस्य तत् तदिव । विलोक्यते लक्ष्यते । लोकन् दर्शने लट् । उत्प्रेक्षा ॥ २४ ॥ मदाभमित्यादि । यत्र पुरे । मदाभं मदजलामम् । अम्भः सलिलम् । विसृजद्भिः विस्रवद्भिः | उल्लसत्त डिल्लतालङ्करणैः उल्लसन्त्यो विभान्त्यः तडितां लता एवालङ्करणं येषां तैः । अधोगतैः अधोयातैः । घनैः वारिवाहैः । गोपुरशृङ्गवर्तिनां गोपुरस्य पुरद्वारस्य शृङ्गे शिखरे वर्तिनां ५ उसका रुख हो और हाथी उसीकी चाल ( मन्दगति ) से चलते हैं । अतएव मेघोंकी छाया पढ़नेसे उस नगरकी विशाल परिखा ( खाई ) ऐसी जान पड़ती है मानो उसके बीच में जलगजोंका झुण्ड इकट्ठा हो गया हो ||२२|| उस नगरके चारों ओर विशाल परकोटा है। उसके उन्नत शिखरों पर रात्रि के समय जब चारों ओरसे चमचमाते हुए नक्षत्र दृष्टिगोचर होते हैं तब ऐसा मालूम पड़ता है मानो वहाँ ( शिखरोंपर ) स्थिर प्रभाको धारण करनेवाले दीपक जलाकर रख दिये गये हों । इस अवसरपर उस ( परकोटे ) की छवि देखते ही बनती है ॥२३॥ उस नगर में रात्रि के समय आकाशके बीचसे जाते हुए चन्द्रमण्डलके भ्रमर के समान काले चिह्नको देखकर ऐसा भान होता था कि मानो वहाँके गगनचुम्बी शिखरोंके अग्रभागवाले भवनोंसे उसके शरीरकी कान्ति घिस गई है || २४|| मेघों और हाथियोंमें अनेक दृष्टियोंसे बड़ी समानता है । मेघ मदजलके समान सुगन्धित जल बरसाते हैं व कौंधती हुई बिजली के आभूषणसे भूषित रहते हैं और हाथी भी सुगन्धित मदजल बरसाते हैं एवं बिजली सरीखे चमचमाते हुए सोनेके १. म परीतशृङ्गः । २ अ 'युग्मं ' इत्युपलभ्यते । ३. श स मलीमस इत्यादि । ४. [मलोsस्या०] । ५. श स 'गमः -' इत्यादि नास्ति । ६. आ 'चन्द्रस्य' नास्ति । ७ आ विस्पृष्टा । ८. आ लोक दर्शने । ९. श स विसृपद्भिः । २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy