SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ ५४८ चन्द्रप्रमचरितम् १२।५८ १२।६१ १२।६२ १२७० १२।७३ १२।७४ १२१७८ १२।८० १२।८१ १२।८३ १२१८५ १२।८६ १२१८७ १२।८८ १२।८९ अवभासयतेऽखिलं जगदिवसोऽयं महिमा रवेरसौ अपथाद्विनिवर्तयेत को गुरवश्चेन्न भवेयुरङ्कशाः नहि धामधनोऽप्यसारथिनभसः पारमुपैति भास्करः नहि कार्यविपश्चितः पुरो निगदनराजति शास्त्रपण्डितः नयविक्रमयोर्नयो बली नयहीनस्य वृथा पराक्रमः बलवानपि जायते रिपुः सुखसाध्यः खलु नीतिवर्तिनाम् परिनिर्वाति किमग्निरग्निना प्रभु दोषशतं प्रमाणितुं पुरुषस्यैकमपि प्रियं वचः धनहानिरुपप्रदानतो बलहानिनियमेन दण्डतः । अयशः कपटीति भेदतो बहुभद्रं नहि सामतः परम् पठितव्यमिहान्यथा स्थितं करणीयप्रतिपत्तिरन्यथा। नहि पृष्ठभरे नियुज्यते हलसंभावितयोग्यत: पशुः अविभाव्यप्रकृतिहि दुर्जनः विषये खलु संनियोजितः सदुपायः फलवान्न चान्यथा। नहि वच्चधरायुधोचिते क्रमते ग्रावणि लोहमायुधम् उपयाति सुखेन वश्यतां किमनड्वानपनाथनासिक: पुरुषस्तपनीयवद्गुरुर्न पर्यावदसौ निगृह्यते । तुलितस्तु स एव तत्क्षणात्तृणराशी निपतत्यसंशयम् शिवहेतुरुदाहृता क्षमा वतिनामेव न मेदिनीभुजाम् कृपणस्य परानुवर्तनैः सततार्तस्य धिगस्तु जीवितम् । अनुनीय परं निजोचितैललितैर्जीवति किं न मण्डल: सहते कः खलु मानखण्डनम् रहितः सहजेन तेजसा पशुवत्केन बलान्न वाह्यते । महतामत एव वल्लभा ननु वृत्तिभृगराजसेविता सुविचार्य करोति बुद्धिमानथवा नारभते प्रयोजनम् । रभसात्करणं हि कर्मणां पशुधर्मः स कथं नु मानुषे तनयः स तनोति यः कुलं स सुहृद् यो व्यसनेऽनुवर्तते । स नृपः परिपाति यः प्रजां स कविर्यस्य वचो न नीरसम् गुरुवचनं ह्यु दयैषिणामलङ्घयम् क्वचिदतीव गुणोऽप्यगुणायते सहजमेव पुरंध्रिषु कैतवम् विषयिणो नियतं विपदां परम् न श्रेयसे खलु भवत्यपदेऽपि कोपः शान्त्यै भवत्युपकृतं क्व खलप्रियेषु रम्यं कुतूहलकरं न यथा ह्यपूर्वम् युक्तः परार्थघटने महतां प्रमोदः दैवादुपस्थिते कृच्छ्रे शूराणां विक्रमः क्रमः तुलयन्ति महान्तो हि नात्मानमधमैः समम् १२।९१ १२।९३ १२।९४ १२।१०२ १२।१०८ १२।१११ १३।४२ १३।४५ १३।४९ १३६० १४/६३ १४।६५ १५।६६ १५।६२ १५॥१०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy