SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ मूल ग्रन्थकी सक्तियाँ ५४९ १५।१३४ १५।१३५ १५।१३६ १५।१३७ १५।१३८ १५।१३९ १५।१४० धिक् कष्टमीदृशं कर्म करोति कथमीरितः । लक्ष्मीकुलटया लोकः क्षणरक्तविरक्तया विपत् संपदि जागति जरा जागित यौवने । मृत्युरायुषि जागति वियोगः प्रियसंगमे नावियोगः सुहृत्सङ्गो न जन्मामृत्युदूषितम् । यौवनं न जराग्रस्तं श्री पदकटाक्षिता रक्षायै प्रजया दत्तं षष्ठांशं वेतनोपमम् । गृह्णन् भृतकवन्मूढो राजाहमिति मन्यते क्रोधादिभिरयं जीवः कषायैः कलुषीकृतः । तत् किंचित् कुरुते कर्म यत् स्वस्यापि भयावहम् भ्रातृन् हन्ति पितृन् हन्ति बन्धूनपि निरागसः। हन्त्यात्मानपि क्रोधाद्धिक क्रोधमविचारकम् हन्ता यथाहमस्यात्र परष तथैव मे। संसारे हि विवर्तन्ते बलवीर्यविभूतयः भोगान् धिग् धिग् धनं धिग् धिग् घिग् धिगिन्द्रियजं सुखम् । धिग् धिक् परोपघातेन यदन्यदपि जायते न परं बन्धनं प्रेम्णो न विषं विषयात परम् । न कोपादपरः शत्रुर्न दुःखं जन्मनः परम् प्रायेण स्थिरमतयोऽपि विप्रमोहं नीयन्ते मदनफलैरिवेन्द्रियार्थैः मन्दत्वं भवति न कस्य वाभिभूत्यै प्रणतकृपालवो महान्तः मुदे केषां न स्यादभिलषितसंप्राप्तिरथवा अथवा न कस्य जिनजन्म वृद्धये शक्यमिदमशक्यमिति प्रविचारबाह्यमतयो हि कार्यिणः किमु नौश्रितो जलनिधी निमज्जति नहि बाधते तुहिनमग्निसे विनम् किमु विस्रसा श्रमहरं न चन्दनम् जनवृद्धिहेतुरुदयो हि तादृशाम् सक्तिमविरतमतिः कुरूते हतबुद्धिरेव न तु बोधभासुरः १५।१४१ १५।१४३ १६।२२ १६।२३ १६२७ १६।६७ १७१७ १७४२६ १७।२८ १७२९ १७।३१ १७१५३ १७१६९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy