SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ५४६ चन्द्रप्रमचरितम् ४।६६ ४।७७ ५।२६ ५।४८ ५।८५ ५।८५ ५।८८ ६।१९ ६।२२ चेतः प्रभूणां नहि नोचितज्ञम् दैवेऽनुकूले किमु नानुकूलम् सन्तः प्रयान्ति विषयेषु हि नातिसक्तिम् गुणसंपदेव गुरुतां नयते न सुपुत्रतः परमलंकरणम् गुणेषु केषां न मनोऽनुरक्तम् अनिष्टयोगप्रियविप्रयोगौ साधारणौ सर्वशरीरभाजाम् । इत्यात्मबुद्धया विगणय्य विद्वान्न खेदयत्यात्ममनो विषादैः विपत्सू दैवोपनिबन्धनासु प्रखिद्यते कातरधीन धीरः नहि विद्वानसमीक्षितं विधत्ते संमितभाषिणो हि सन्तः न सहायविनाकृता कदाचित्पुरुषस्योद्यमशालिनोऽपि सिद्धिः मतयो न खलूचितज्ञतायां मृगयन्ते महतां परोपदेशम् जनयत्युत्सुकतां न कस्य बन्धुः दुर्लभं किमथवा शुभोदये धर्म एष हि सतां क्रमागतो यन्न यान्ति विभवेन विक्रियाम श्रेयसि त्वरयते हि भव्यता मूर्तिरुत्सवकरी सकलस्य सज्जनस्य सविकासकलस्य यत्प्रियकवचसामपरस्य जायते तदसामपरस्य सर्जने हि विधिरप्रतिमोहस्तस्य युक्तघटनां प्रति मोहः मेरुभूधरसदृक्षममुक्तं धैर्यमापदसनक्षममुक्तम् कं वचांसि रसभा रचितानि प्रीणयन्ति न बुधै रचितानि भास्वतां न हृदयं नहि मानि सकृदबुधतया कृतेऽपराधे भवति ततो विनिवत्तिरेव दण्ड: नहि भवति यथा स्थिरं क्रियादावधिकृतनिर्वहणे तथैव चेतः न खलु हितं मदमूढधीरवैति व्रजति खलु बुधोऽपि विप्रमोहं युवतिषु कैव कथा जलात्मकानाम् परकृत्यविधी समुद्यतः पुरुषः कृच्छ्रगतोऽपि पूज्यते बलवान् विधिरेव देहिनां न सहाया न मतिर्न पौरुषम् विषये गुणवृद्धिवजिते गुणहीनाः प्रभवन्ति का गतिः गुणदोषाः सदसत्प्रसङ्गजाः न जहाति पुमान् कृतज्ञतामसुभङ्गेऽपि निसर्गनिर्मल: गुणवान् समुपैति सेव्यतां गुणहीनादपरज्यते जनः भवतीह विनापि हेतुना घटना कस्यचिदेव केनचित् अपहन्ति नरो निसर्गजानपि दोषान् गुणवन्तमाश्रितः महतां हि परोपकारिता सहजा नाद्यतनी मनागपि शरणागतरक्षणं सतां नहि जात व्यभिचारमेष्यति धिगिमां दग्धविधेविडम्बनाम् ६७८ ६।११० ७.१७ ७१२८ ७५४ ८५१८ ८।१९ ८॥३१ ८।३६ ८।४५ ८1५० ९।११ ९.१४ ९।३० ९.४४ १०।४ १०१६ १०१७ १०।११ १०।१३ १०।१४ १०।२३ १०।२५ १०।२६ १०।२९ १०।३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy