SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ५. मूल ग्रन्थकी सूक्तियाँ १७ १।६३ १।६९ ११७२ १६७४ चिरंतनाभ्यासनिबन्धनेरिता गुणेषु दोषेषु च जायते मतिः विराजतेऽनेकशकुन्तसंकुलो न राजहंसेन विना जलाशयः स्वहितं मन्दमतिर्न पश्यति बलवत्ता खलु कापि कर्मणः सुधियः सङ्ग सुखैकनिःस्पृहाः मधुदिग्धमुखाममन्दधीरसिधारां खलु को लिलिक्षति भवति हि मतिभाजां काललब्धिर्न वन्ध्या .''लक्ष्मीर्भवति मुदे नहि बान्धवैवियुक्ता स्वपक्षदर्शनात् कस्य न प्रीतिरुपजायते यस्य देवस्य गन्तव्यं स देवो गृहमागतः संदिग्धं हि परिज्ञानं गुरुप्रत्ययजितम् सति धर्मिणि धर्मा हि भवन्ति न तदत्यये यातु दिग्भ्रमसंभ्रान्तः पुरुषः केन वर्त्मना उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः उपकाराश्रया सर्वा संबन्धसमवस्थितिः नन्वाश्रयाय सकलस्य सतां प्रयासः सर्व हि विस्मयकरं महतां स्वरूपम् कर्तव्यवस्तुनि पुननियतिः प्रमाणम् अन्धः सुलोचन इति व्यपदेशकामः पुत्रं विहाय निजसंततिबीजमन्यो न त्वस्ति मण्डनविधिः कुलपुत्रिकाणाम् तत्रोत्सुकं भवति भाग्यवतां हि चेतो यत्संपदा नियतमङ्गमनागतानाम् विक्षिप्तवृत्ति हि मनो न विचारदक्षम् मदं भजन्ते न महानुभावाः प्रज्ञां हि मोहः शिथिलीकरोति नारम्भदोषान्गणयत्यनन्तदुःखप्रदान्मोहवशेन जीवः बुद्धेः फलं ह्यात्महितप्रवृत्तिः गुणरुपेतोऽप्यपरैः कृतघ्नः समस्तमुद्वैजयते हि लोकम् युक्त्या त्रिवर्ग हि निषेवमाणो लोकद्वयं साधयति क्षितीशः विनीयमानो गुरुणा हि नित्यं सुरेन्द्रलीला लभते नरेन्द्रः गूढात्ममन्त्रः परमन्त्रभेदी भवत्यगम्यः पुरुषः परेषाम् पितुः सुपुत्रो ह्यनुकूलवृत्तिः सतां हि कोपो नमनावसानः युवतैव दीनेषु कृपोन्नतानाम् ११७८ १६८० १९८२ २।१५ २।२६ २२४३ રા૪૬ २।५० २०५२ २१७७ ३२९ ३।१० ३१२८ ३३२ ३१५९ ३१७३ ४।१३ ४।१७ ४।२० ४२७ ४१३८ ४३९ ४।४० ४।४२ ४।४४ ४।५८ ४।५९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy