________________
पञ्जिका
कामिनीव । कथंभूता सीमन्तिनी, प्रादुर्भवन्ती तिलकपत्रैविशेषशोभा यस्यां सा ताम् ।। ५२ ।। संभावयामि मानयामि ।। ५३ ।। होतो लज्जितः । व्यवस्येत् उद्यमेत । स्मरनिवासश्चासौ नितम्बश्च तं चुम्बति स्पृशतीति ॥ ५४ ॥ आनमतगात्रि ( आनतगात्रि ) अवनताङ्ग ।। ५५ ।। मुकुलजालं कोश ( ष ) कदम्बम् ।। ५६ ।। त्वच्छिष्यभावेन गमनस्पृहयालु न जनिष्यते ॥ ५७ ॥ नवप्रवालसंनिभे । स्मेरम् ईषद्धास्योपेतम् ।। ५८ ।। प्रतिहन्यमानः अभिभूयमानः । नः अस्मान् न तिरस्करिष्यति ।। ५९ ।। सज्जीकृतपदयुगा || ६० ॥ रहसि एकान्ते । 'वनक्रीडागमन डिण्डिमम् । आदिष्टवान् ॥ ६१ ॥ सजल जलधरशङ्किमनसः । व्योम आकाशम् | व्याप्नोति स्म ॥ ६२ ॥
इति चन्द्रप्रभकाव्य पञ्जिकायामष्टमः सर्गः ॥ ८ ॥
नवमः सर्गः
आप्तमीमांसादिशास्त्रप्रकाशं योऽकरोन्मुनिः ।
स श्रुतादिमुनिर्जीयात् प्रवादिगुणभासिवाक् ॥
४८९
मधुना वसन्तेन मद्येन च । विभ्रमः पक्षिभ्रमणं भ्रविक्षेपश्च ॥ १ ॥ ललित० निबिडतमक ( चू ) र्णकुन्तलाः, पक्षे सान्द्रतमालोपेताः । द्विजाः दन्ताः पक्षिणश्च । तिलकं पुण्ड्री' ( ण्ड्र ) कं वृक्षभेदश्च ॥ २ ॥ काञ्ची कटिमेखला || ३ || अलसगतिषु आलस्यगमनेषु । गुरुः गरिष्ठः, उपाध्यायश्च ॥ ४ ॥ उभयतः । इतस्ततः । व्यतिकरिणः मिश्रितस्य ॥ ५ ॥ मुग्धे मानिनि ॥ ६ ॥ पयोधरान्तराले स्तनमध्ये || ७ || विफला कृया ( क्रिया ) यस्य तद् विफलक्रियम् ॥ ८ ॥ किसलयभासि पल्लवप्रभम् ॥ ९ ॥ शीघ्रं गन्तुमिच्छुना । धनयोर्महाभरेण विघ्नो जातो यत्र तज्जघन० ॥ १० ॥ अथ पञ्चभिः संबन्धः । सकृत् एकवारम् । अबु ० अज्ञानित्वेन । ततो निवर्तनम् ॥ ११ ॥ विरमति निवर्तते । नेतुमिच्छुना निनीषुणा ॥ १२ ॥ शरीरलतायाः । क्षयकारणम् । आधि मानसं ( स ) व्यथाम् ॥ १३ ॥ क्रियादो कार्यारम्भे चेतः स्थिरं यथा तथाङ्गीकृतनिर्वहणे स्थिरं न भवति ॥ १४ ॥ निराकृतमानकूटा ।। १५ ।। अंसयोः पृष्ठं तेन प्रगमितौ च पाणी च ताभ्यां धृतं प्रियाकुचाग्रं येन सः ॥ १६ ॥ कृत० कृतकामत्वरम् । अपदेशात् व्याजात् ।। १७ ।। मनसिशयः कामः । पुरः प्रयाताश्च ते क्षितिपतयश्च पुरः० तैः सेवितः कृत्रिमाद्रिर्येन ( यंत्र ) तत् ॥ १८ ॥ अनङ्गीकृतनयनद्वयसंपदाः ॥ १९ ॥ जरठ० पुराणपत्रसमूहे ॥ २० ॥ प्रतीपपत्न्याः सपत्न्याः ।। २१ ।। विटपिनि वृक्षे । तुङ्गम् उच्चैस्तरम् । भुजयुगमूलं कक्षाम् । द्रष्टुमिच्छा दिदृक्षा ॥ २२ ॥ उत्तमाङ्गे शिरसि ॥ २३ ॥ सुदति शोभनदन्ते । परभागं वर्णम् ॥ २४ ॥ कमनीयं सुन्दरम् । भावकृतः परिणामजनितः । विभागः सदसद्विभजनम् || २५ || अवचितं चुष्टितम् ॥ २६ ॥ ममज्ज ततार । सज्जीकृतः विद्यमानीकृतः ॥ २७ ॥ आहिता आरोपिता: आस्थापिताः ॥ २८ ॥ नुन्नतोयाः अपसारितजलाः ।। २९ ।। अकलुषं स्वच्छम् । अन्तरा मध्ये | अनुबध्नन् अनुपतन् ॥ ३० ॥ शिलीमुखाः भ्रमराः ॥ ३१ ॥ अपहृतवसनाः अपसारितान्तरीयाः ।। ३२ ।। नाभिदध्ने नाभिप्रमाणे । तरण्डकं प्लव: ॥ ३३ ॥ विमुग्धा अनभिज्ञा । संबभूवे संजनितम्
४
३४ ॥ अननुवाना अप्राप्नुवती ॥ ३५ ॥ अति ( भि ) सर्पन् संमुखमभिपतन् । मधु पुष्परसम् ।। ३६ ॥ अनभिमुखी पराग्मु ( ङ् मु ) खाम् । समनुनयन् प्रसादयन् । चाटुकारान् प्रियवचनानि ॥ ३७ ॥ शफरी मत्सी ॥ ३८ ॥ अंसविलम्बि ( म्बी ) स्कन्धाघारीकृतः ॥ ३९ ॥ शाठ्यात् जाड्यात् । अविदिततत्त्वः अपरिज्ञातरहस्यः ॥। ४० ।। सपत्न्याः प्रतिपत्न्याः । अवघीत् तर्जयति स्म । परिभङ्गुरैः सभ्रुकुटिवक्रः ॥४१॥ इति चिह्नान्तर्गत: पाठो नोपलभ्यते । २. ब पुण्डरी । ३. ब. च्छता । ४. ब लवः । ५. ब 'प्रतिपत्याः' इति नोपलभ्यते ।
१. व '
६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org