________________
४६६
चन्द्रप्रभचरितम्
शृङ्गेन ( ण ) शिवरेणोल्लि [ खि ] उद्धृष्टः अमराणां देवानामालयो येन सः शिखरोद्धृष्टनाकः । द्विपू० द्वयोः पूरणो द्विपूरणः सचासौ द्वीपश्च द्विपूरणद्वीपस्तत्र गतो द्वितीयद्वीपस्थितः । व्योमनि आकाशे । कलमाग्र० कलमानां कलमशालीनामग्राणि कल० तानोव पीताः पिङ्गलाः ( पिङ्गलाः पीताः ) तैः कलमशालिकडारैः । गभस्तिभिः घृणिभिः । अमेघां मेत्ररहिताम् । तडिच्छ्रियं तडितः श्रीस्तडिच्छ्रोस्तां विद्युच्छोभाम् । सृजन् उत्पादयन् । पूर्वमन्दरः पूर्वस्यां मन्दरः - पूर्व मेरुः । अस्ति विद्यते । जात्यलंकारः ।। ११ ।। अथ नवभिः पर्देशमुपवर्णयति - विभूष्येत्यादि । देशः विषयः । समस्ति विद्यते । कथंभूतो देश ? प्रथितः प्रतीतः । कया मङ्गला० मङ्गलावतीति संज्ञया । कथंभूतया अर्थयुक्तया अर्थेनाभिधेयेन युक्ता अर्थसहिता तथा । पुनः कथंभूतः नाकि० नाकिनां देवानां निवासः स्वर्गस्तेन सन्निभः सदृशः । कया, श्रिया लक्ष्म्या । कस्य आत्मनः स्त्रस्य । पुनरपि कथंभूतः । स्थितः वर्तमान । क्व, भुवि । किंकृत्वा विभूष्यालंकृत्य । कं तत्पू० तस्य पूर्वविदेहस्तत्पूर्वविदेहस्तम् । जातिः ॥ १२॥ भूमयः धरिः । हरन्ति मुष्णन्ति । कानि चेतांसि मनांसि । कस्य जनस्य लोकस्य । कथंभूताः, चिताः संभृताः । कैः समानसस्याङ्कुरसं वयैः सस्यानां धान्यानामङ्कुराः अभिनवप्ररोहाः समानाश्च ते सस्याङ्कुराश्च० समान तेषां संचयाः संघातास्तैः । कथंभूतैनिरन्तरैः सान्द्रेः । पुनः कथंभूतैः शुकाङ्ग० शुक्रानामङ्गानि शुकाङ्गानि तानीव कोमलानि मृदूनि तैः । पुनः कथंभूता इव हरिन्मणिवा० हरिन्मणीनामश्मगर्भाणां व्रातो निवहस्तेन विनिर्मिताः रचिता इव । उपमेयम् ॥ १३ ॥ निशाकरांशु इत्यादि । यः देशः । विभाति शोभते । कै. सरोवरैः तटाकैः । क्रिलक्षणैः निशा निशाकरस्यांशवो निशाकरांशवस्तेषां प्रकरो निशाकरांशु प्रकरः स इवाच्छं वारि येषु ते तैः चन्द्रकरनिकरनिर्मलजलैः । पुनः किलक्षणः विनिद्र० विनिद्राणि च तानि नीलोत्पलानि च विनिद्र० तेषां रश्मयस्तै रञ्जितास्तैः । कैरिव खण्डैरिव प्रदेशैरिव । कथंभूतैः च्युतैः पतितैः । कस्य, विहायसः आकाशस्य कया, निरालम्बतया निर्गत आलम्बो यस्य स निरालम्बस्तस्य भावो निरालम्बता तया आलम्बरहिततया । उत्प्रेक्षा ॥ १४ ॥ निशासु इत्यादि । जलराशेः समुद्रस्य योषितो नद्यो जलराशियोषितः । वहन्ति यान्ति । कथंभूताः कूल० कूलं रोधमु ( उ ) द्रुजन्ति उद्धर्षयन्तीति कूलमुद्रजाः । अलु (क् ) क्वचित् । पुनः किलक्षणा: परिपूरितमन्तरं यासां ताः परिपूरितान्तराः संभृतमध्याः । कः पयःप्रवाहैः पयसां प्रवाहाः पयः प्रवाहास्तैः जलपूरैः । कथंभूतैः शीतांशु० शीतांशुमणीनां चन्द्रकान्तानां स्थलानि तेभ्यश्चुतैः स्रुतैः । कासु निशासु रात्रिषु । केष्वपि निदाघकालेष्वपि उष्णोपगमेष्वपि । क्व, यस्मिन् देशे । अतिशयः ॥ १५ ॥ सदायमित्यादि । विपदा आपदा । जातु कदाचित् । न विलोक्यते न निरीक्ष्यते । कोऽसौ लोकः जनः । कयेव विहिता विहिता कृता अभ्यसूया गुणेष्वपि दोषारोपो यसा सा तया । कथमिति । इतीति किम् । अयं जनः सदा सर्वदा । कृताधिवासः कृतोऽधिवासो येन सः । कया, धन० घनानि च धान्यानि च धन० तेषां संपत् तथा । किलक्षणया, अस्म० मम प्रतिपक्षभूता अस्मत्प्रतिपक्षभूता तया मत्सपत्न्या । क्व यस्मिन् देशे । उत्प्रेक्षा ।। १६ ।। विकासवद्भिरित्यादि । यो व्यनक्ति प्रकटयति । किं तत् समस्त • समस्तश्चासौ देशश्व समस्त देशस्तस्याधिपतिस्तस्य भावस्तत् । कस्य, आत्मनः स्वस्य । कैः स्थलनीरजा करें: नीरजानामाकरा नीरजाकराः स्यलानां नीरजाकराः स्थलनीर० तैः । किंलक्षणः, त्रिकासो विद्यते येषु तेषु ते विकासवन्तस्तैः । पुनर० शरदभ्राणीव पाण्डुराः शरदभ्रपाण्डुरास्तैः । कैरिव, सितानि च तान्यातपत्राणि च सितात० तैः [ इव ] । किंलक्षणैः प्रसारितैः विस्तारितैः । क्व, लोके । उपमा ॥ १७ ॥ समुज्ज्वलाभिरित्यादि । वसुमती वसुन्धरा । यथार्थनामा यथार्थं नाम यस्याः सा । अजायत संजाता । कथंभूता कृतास्पदा कृत आस्पदो यया ( कृतं विहितमासादमाश्रयो यस्याः ) सा विहितावकाशा । काभिः स्वनिभिः आकरैः । क्लिक्षणाभिः जनद्धिहेतुभिः जननामृद्धयः संपत्तयस्तासां हेतवो यास्ताभिः । पुनः कथंभूताभिः समुज्ज्वलाभिः विशदाभिः । पुनरपि क० कनकं सुवर्णमादिर्येषां धातूनां ते कनकादयस्तेषां योनय उत्पत्तिस्थानानि यास्ताभिः । पुनरपि क० विकासनीभिः विकासो विद्यते यासु ता विकासिन्यस्ताभिः । कथं समन्ततः सामस्त्येन ॥ १८ ॥ शिखावलीत्यादि । यस्मिन् निगमाः ग्रामाः । विभान्ति । कै
नूतन०
१. ब ' स्रुतैः' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org