________________
- १८, ५९ ]
अष्टादशः सर्गः
चत्वारः शुक्रमारभ्य हस्ताः प्रागानतात् स्मृताः । श्रानते प्राणते चापि त्रयः सार्धाः प्रवर्णिताः ॥ ५५ ॥ आरणाच्युतयोर्हस्तास्त्रयः समनुवर्णिताः । satara त्रिषु द्वावर्धसंयुतौ ॥ ५६ ॥ द्वारत्नी समाम्नातौ मध्यम वैयकत्रये । अर्धेन सहितो रत्निरूर्ध्व वेयकत्रये ॥५७॥ ग्रैवेयकविमानेभ्यः परे हस्तप्रमाः सुराः । सागरोपममुत्कर्षादायुर्भवनवासिनाम् ||५८॥ अधिकं व्यन्तराणां तु पल्योपममुदाहृतम् । दशवर्षसहस्राणि जघन्यमुभयेष्वपि ॥ ५६ ॥
ब्रह्मकापिष्टकल्पयोः । तन्मध्यगतयोरपि तयोर्ब्रह्मकाष्ठिकल्पयोर्मध्यगतो ब्रह्मोत्तरलान्तवकल्पी तयोरपि । पञ्च हस्ता इत्यर्थः ॥ ५४ ॥ चत्वार इति । शुक्रं शुक्रकल्पम् । आरभ्य उपक्रम्य । आनतात् आनतकल्पात् । प्राक् पूर्वम् । चतुः कल्पेषु । चत्वारः । हस्ता: अरत्नयः । स्मृताः ज्ञाताः । आनते आनतकल्पे । प्रा प्राणतकल्पे चापि । सार्धाः अर्धेन सहिताः । त्रयः त्रिहस्ताः । प्रवणिताः प्रकीर्तिता ॥ ५५ ॥ भरणेति । आरणाच्युतयोः आरणाच्युतकल्पयोः । त्रयो हस्ताः । समनुवर्णिताः परिकीर्तिताः । त्रिषु त्रिसंख्येषु । अधोवेषु ष्टमादि - ( ? ) ग्रैवेयकेषु । अर्धसहितौ दलेन सहितौ । द्वो हस्तौ । उक्तौ प्रोक्तौ ॥ ५६ ॥ द्वाविति । Hararea मध्यग्रैवेयकत्रये मध्यग्रैवेयकाणां त्रये त्रितये । द्वौ च ( अ ) रत्नी हस्तौ । समाम्नातो कथिती । ऊर्ध्वग्रैवेयकत्रये ऊर्ध्वग्रैवेयकाणामुपरिग्रैवेयकाणां त्रये । अर्धेन दलेन । सहितः युतः । रत्नि:- हस्तः । प्रोक्तः ॥ ५७ ॥ यैवेयकेति । ग्रैवेयक विमानेभ्यः ग्रैवेयकेभ्यो विमानेभ्यः । परे अग्रे । प्रवर्तमानाः । सुराः देवाः । हस्तप्रमाः हस्त एव प्रमा प्रमाणं येषां ते । भवनवासिनां भवनवासिदेवानाम् । आयुः आयुष्यम् । उत्कर्षात् ' उत्कृष्टात् । सागरोपमं सागरोपमप्रमाणम् ||५८ || अधिकमिति । व्यन्तराणां तु व्यन्तरदेवानां तु । अधिकम् " उत्कृष्टमायुः । पल्योपमं पल्योपमप्रमाणम् । ( उत्कृष्टमायुः ) । उदाहृतं प्रोक्तम् । उभयेष्वपि व्यन्तरभवन
४३९
ब्रह्मोत्तर, लान्तव और कापिष्ठ स्वर्गोंके देवोंके शरीरकी ऊँचाई पांच हाथ ( अरत्नि ) है ||५४ || शुक्र, महाशुक्र, शतार और सहस्रार इन आनतसे पहलेके चार स्वर्गो में देवोंके शरीरकी ऊँचाई चार हाथ है । आनत और प्राणत स्वर्गों में देवोंके शरीरकी ऊँचाई साढ़े तीन हाथ ( अरत्नि) है ॥ ५५ ॥ आरण और अच्युत स्वर्गो में देवोंके शरीरकी ऊंचाई तीन हाथ है। तीनों अधोग्रैवेयकोंमें देवों के शरीरकी ऊँचाई ढाई अरत्नि कही गई है ॥ ५६ ॥ तीनों मध्यम ग्रैवेयको में देवों के शरीरोंकी ऊँचाई दो अरत्नि मानी गई हैं और तीनों ऊर्ध्वं ग्रैवेयकों में देवों के शरीरकी ऊंचाई डेढ़ अरत्नि कही गई है ॥ ५७ ॥ ग्रैवेयकोंसे ऊपर के सभी देवोंके शरीरकी ऊँचाई एक अरत्नि है । भवनवासियोंकी उत्कृष्ट आयु एक सागरोपम है ॥ ५८ ॥ व्यन्तर देवोंकी उत्कृष्ट आयु कुछ अधिक एक पल्योपम कही गयी हैं । भवनवासी और व्यन्तर इन
1
१. म प्रागान्ताः । २. अ आ इ "नुवर्तिताः । ३. म द्वारवन्नी । ४ = त्रयो हस्ताः । ५. आ सार्धा : अर्धेन सहितौ द्वौ हस्तौ । उक्तौ प्रोक्तौ । ६. श आरणेत्यादि । ७. आ अस्य श्लोकस्य व्याख्या नास्ति । ८. श रत्तिः' इति नास्ति । ९ प्रकर्षतः । १०. आ श 'अधिकमिति' इति नास्ति । ११. = साधिकम् । १२. श कल्पोपमं कल्प प्रमाणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org